________________
मूखम्।
उपदेशसप्ततिका.
॥२४३॥
गुरू सुसाहू जिणरायवुत्तं, तत्तं च समत्तमिमं निरुत्तं ॥ ॥ .. पसत्यलेसं पकरंति चित्तं, जे सत्तखित्तेसु ववंति वित्तं । दिति निम्मोहमणा ममत्तं, कुणंति ते जम्ममिमं पवित्तं ॥ १५ ॥ पठित्तु एवं उवएससत्तरि, मुणंति चित्ते परमत्यवित्थरं । तरित्तु ते दुकचरं सुउत्तरं, खेमेण पावंति सुहं अणुत्तरं ॥ ३ ॥
Xk%ASKAR
CM
On
॥ इत्युपदेशसप्ततिका मूलम् ॥
॥२४३॥
486
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org