Book Title: Updeshsaptatika
Author(s): Kshemrajmuni,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
उपदेश
सप्ततिका
॥३५॥
4444444
अब सम्यक्त्वप्राप्तौ सत्यां यजुत्तरोत्तरं फलं स्यात्तत् प्ररूप्यतेपसत्यखेसं पकरंति चित्तं, जे सत्तखित्तेसु ववंति वित्तं ।
बिंदति निम्मोहमणा ममत्तं, कुणंति ते जम्ममिमं पवित्तं ॥ १ ॥ व्याख्या-ये ज्ञाततत्त्वाः सत्त्वा अप्रशस्तलेश्यापरिहारेण स्वकीयं चित्तं प्रशस्तखेश्यं प्रकुर्वन्ति । तथा ये सप्तसु क्षेत्रेषु । वपन्ति न्यायोपार्जितं वित्तं । क्षेत्राणि चैतानि समये प्रोक्तानि श्रीजतप्रकीर्णकग्रन्थे-"श्रह दुका देसविर सम्मत्तर र य जिपवयणे । तस्स य अणुवयाई श्रारोविक्रांति सुझाई ॥१॥ अनियाणोदारमणो हरिसवसविसट्टकंटयकरालो। पूएइ गुरुं संघं साहम्मियमाश्नत्तीए ॥२॥ नियदवमनवजिणिंदजवणजिएबिंबवरपरकासु । वियर पसत्यपुत्थयसुतिस्थतित्थयरपूयासु ॥३॥” इतिवचनाकिनन्जवन बिम्बपुस्तकचतुर्विधसङ्घरूपेषु सप्त (सु) क्षेत्रेषु धनं व्ययीकुर्वन्ति । तदनु टू दीक्षावसरे निर्मोहमनसः सन्तः ममतां निन्दन्ति मूलान्निकृन्तन्ति । ते सर्वसंसारनिःसङ्गाः कुर्वन्ति जन्मैतत् नृजन्मपक्षणं पवित्रं शुचितरमिति कान्यार्थः॥
अचैतमुपदेशसप्ततिकापर्यन्तकाव्ये पठनफखमाहपठितु एवं उवएससत्तरि, मुणंति चित्ते परमत्यवित्यरं । तरितु ते पुस्कजरं मुऽत्तरं, खेमेण पार्वति मुहं अणुचरं ॥३॥
470
SEXXCCCCC
%
॥१३॥
%
Jain Education Interna
Miww.jainelibrary.org

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506