Book Title: Updeshsaptatika
Author(s): Kshemrajmuni,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
उपदेश
॥१३४॥
********X
मसुरश्चङ्गं रङ्गन्मएमपमएिकतम् ॥ १० ॥ मृगध्वजमुनेमूर्तिः स्फूर्तिमत्यन्तरे कृता । पादेन महिषः खलः खजनालः॥
सअनाजसप्ततिका. कृतोऽपि सः॥ ११॥ वितीर्योरुधनं नाम कामदेवस्य दत्तवान् । जलापनां स्वचैत्यस्य तस्य सोऽयमयासुरः ॥ १२॥ विहारं केवली मह्या सह्यावन्यामिव धिपः । चकार विकसबैरकैरवश्रीदवानलः ॥ १३ ॥ श्रयमाणयशस्तूर्यः सूर्यवज्ज्ञानरश्मियुक् । निघ्नन्नज्ञानज्वायं स्मायं जाति प्रबोधकृत् ॥ १२॥ हताष्टकर्मगोमायुः स्वायुः पूर्ण प्रपाख्य च । ज्ञानी मोक्षे ययौ प्रान्ते कान्तेऽनन्तसुखात्मके ॥ १५॥ एवं श्रीनमिनायकस्य विलसत्तीर्थे सुखब्धोदयः, संजातः स मृगध्वजो मुनिवरः प्राप्तप्रजासं च यः। ये चैतस्य चरित्रमत्र सुजगं शृएवन्ति वृएवन्ति ते, श्रेयाश्रीखखनां धनां विदधते हृद्युनतिं सन्मतेः॥ १६ ॥
इति श्रीमृगध्वजचरित्रं कृतं श्रीहेमराजोपाध्यायः॥ तत्प्रागुक्तं सम्यक्त्वं यथा जन्तोः स्यात्स प्रकारः सप्रपञ्चःप्रोच्यते-इह गम्नीरापारसंसारसागरमध्यवर्ती जन्तुः सकसमुखपादपबीजनूतमिथ्यात्वप्रत्ययमनन्तान् पुशलपरावर्ताननन्तकुःखलक्षणाननुनूय कथमपि तथानव्यत्वपरिपाकवशानिरिसरिफुपक्षघोखनाध्यवसायरूपेणानानोगनिर्वर्तितयथाप्रवृत्तिकरणेनायुर्वर्जानि ज्ञानावरणादीनि कर्माण्यन्तःसागरोपमकोटाकोटीस्थितिकानि करोति । अत्र चान्दरे कर्ममखपटखतिरस्कृतवीर्यविशेषाणामसुमतां पुर्नेद्यः कर्कशनिविमचिर
१३४॥ प्ररूढगुपिखवक्रग्रन्धिवत्कर्मपरिणामजनितो निविझरागपपरिणामरूपोऽजिन्नपूर्वो ग्रन्थिः स्यात् । तदुक्तं-"गति त्ति सुकुओ करकमघणरूढगूढगंति व । जीवस्स कम्मजणि घणरागदोसपरिणामो॥१॥" इमं च प्रन्धि यावदनव्या थपि
468
RAKESA-%***%%
XXSHISISHA
For Private & Personal Use Only
rain Education Intematon
www.jainelibrary.org

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506