Book Title: Updeshsaptatika
Author(s): Kshemrajmuni, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 480
________________ ॥ २३३ ॥ ★ उपदेश- जावं तेन पाताखमध्यतः ॥ ८७ ॥ मृगध्वजमुनीन्द्रोऽपि गोपिताङ्गो विचारणाम् । चक्रे चेन्मिति छेक एकवारं नृपो मम ॥ ८८ ॥ तदोपशान्तिमायाति स्वातिशायी रुषोदयः । खाखगीति न मे दोषः खोषवत्रमध्यतः ॥ ८९ ॥ मध्ये ★ स्थिताः किलावन्या धन्यास्ते साधवः सदा । ये वहन्ति शुजाचारं जारं संयमसंभवम् ॥ ९० ॥ विमृश्येति मनोवीर्यादीयासमितिमान् मुनिः । चचाल मन्त्रियुक् प्राज्ञो राज्ञो मिलनहेतवे ॥ ७१ ॥ नृपस्याग्रे क्रमेणागाजागापगमसुन्दरः । मुनिं वीक्ष्य नृपश्चारु दारुसिंहासनं ददौ || २ || वेषयोगेन सन्मानदानतः पूजितो मुनिः । उपाविशत् पुनस्तत्र सत्रसेषु दयापरः ॥ ३ ॥ पाणिभ्यां नृपतिः पादावादाय स्थितवान्मुनेः । जक्को विलोकयत्यास्यं वास्यं कौतुकवानिव ॥ ए४ ॥ यावत् पुत्रं न वेत्येष लेखनिर्मितरूपवत् । तदोकं मन्त्रिणा नेतः श्वेतवासास्त्वदङ्गजः ॥ एए ॥ स्वकुद्धं निर्मलं सृष्टं कृष्टं जन्मतरोः फलम् । अनेनेति निशम्याङ्गजागरूको नृपोऽभवत् ॥ ५६ ॥ पश्चात्तापान्महीनत्र स्मत्र दुश्चरितं निजम् । हामितः साधुरातत्वान्नत्वा पादौ पुनः पुनः ॥ 9 ॥ यन्मयाऽत्रापराद्धं तत्क्षन्तव्यमखिलं मुने । युष्मादृशाः क्षमावन्तः सन्तः स्युरुपकारिणः ॥ ए८ ॥ इदं राज्यमिदं पद्मासद्माद्यङ्गीकुरु त्वकम् । एवमुक्ते नृपेणेह नेहते निर्ममो मुनिः ॥ एए ॥ संसारमोनिः संविद्मः साधुसत्तमः । नृपानुमतिमादाय ध्यायन् ध्यानं शुद्धं हृदि ॥ १०० ॥ जगाम बहिरुद्याने मखाने कर्मोदये सति । स्वीचक्रे चरणं पार्श्वे सीमन्धरगुरोरसौ ॥ १०१ ॥ गृह्णाति स्मोज्जिताहारं सारं षष्ठतपः सृजन् । दाविंशतिदिनीं व्यापमाप ब्राद्मस्थ्यसङ्गतेः ॥ १०२ ॥ आरूढः रूपकश्रेणीमेणीत व स्थलीम् । सर्वकर्मक्ष्यादेव केवलज्ञान१ दाहवत्. 1 Jain Education International 13966 For Private & Personal Use Only सप्ततिका. ॥१३३० www.jainelibrary.org

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506