Book Title: Updeshsaptatika
Author(s): Kshemrajmuni, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 478
________________ उपदेश- लङ्गमः। दधावे खगमादाय न्यायमुक्तः स राजसूः ॥ १४ ॥ जटनस्वा पदावुक्तं सुकं स्थान्मृत्यवे विषम् । नृपाशासोपनं ते सप्ततिका. कोपानोपादेयं कुमार जोः ॥ ५५ ॥ जीवहिंसाऽत्र च प्रेत्य नेत्त्यसङ्ख्यं सुखोदयम् । श्रश्रुत्वेति शुजाखापं पापं धृत्वा । ॥२३शा नृपाङ्गजः॥ ५६॥ चिल्छेद माहिषं पादं मादं प्राप्तस्तदाऽसिना । प्रहारपीमयाऽऽक्रान्तः शान्ततां महिषो दो ॥ ५७ ।। दध्यौ च जीव एकाकी व्याकीर्णः सन् कुकर्मभिः । शुजाशुजफखं जोक्ता मोक्ता कोऽप्यस्य नापरः ॥ ५० ॥ शनैः शनैः पदत्रय्या शय्यावत्प्रस्खलँश्चरन् । गृह्णन् सर्वत्र विश्राम दामं कर्म स्वमाचरन् ॥ एए॥ निर्नाथ श्रागतः स्तम्ले दम्लन रहितो निजे । क्रोधं पूर्वनवस्मृत्या कृत्याकृत्यविदाप नो ॥ ६ ॥ स्मरन् स्वकर्मणो दोषं तो चित्ते व्यधत्त सः। दधे शुनपरीणामं स्वामन्तहीनतां स्मरन् ॥ ६१ ॥राजाऽौषीदथान्यायं प्रायं कौमारमुत्कटम् । पौरलोकात्ततो रुष्टो पुष्टो में मूर्तकृतान्त वत् ॥ ६॥ शूखिकारोपणादेशःक्वेशदायी महीनुजा । दत्तस्तदाऽस्य पुत्रस्य नश्यद्दाक्षिण्यबुद्धिना ॥ ३ ॥ अथात्मीयकराम्लोजयोजनं कीर्तिमत्यसौ । जाखस्थखे समाधाय नायकाय व्यजिज्ञपत् ॥ ६॥ कम्यतामपराधोऽयं, तोयं नोणं गृहं दहेत् । नापक्वं मारयत्या तासं चात्त्य न रूप्यगम् ॥ ६५ ॥ अविमृश्य कृतं कार्य नार्य वपुषि शल्य-* कृत् । पश्चाद्दत्ते मनःपीमां क्रीमां सृष्टामिवाहिना ॥ ६६ ॥ राशीवचस्तिरस्कृत्य नृत्यवृन्दमिवालसम् । पौरानवगणय्यायो पाथोजालीमिव पिः॥६७ ॥ हृदयं कठिनीकृत्य मृत्यर्थ नृपतिः सुतम् । बहिनिष्कासयामास रासजारोपणेन तम् ॥१३ ॥ ॥६॥ करवीरकृतोत्ताला मालाऽप्यारोपिता गखे । उबूितः कृतहृद्दाहः काहखीध्वनिरुत्वणः॥ ६ए॥ श्रानीतो वध्यमूलागे यागे पशुरिवाबखः । कुमारः सर्वगोपाखबाखप्रत्यक्षमक्षमः ॥ ७० ॥ न तस्य कोऽप्यजूचाता वाताहततरोरिव । 464 HAH******** HEMAMALAMNAMA Jain Education Intern FOE Private & Personal use only Hbw.jainelibrary.org

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506