Book Title: Updeshsaptatika
Author(s): Kshemrajmuni, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 481
________________ माप्तवान् ॥ १०३॥ सुरैर्व्यधायि सघर्णस्वर्णपढेरुहं तदा । तस्योपरि स्थितो ज्ञानी खानीकृतरवी चा॥१०॥ जूपोऽप्यागत्य निःशोकोंकैः सार्ध प्रमोदवान् । चरणाम्लोजमानम्य कम्पकान्तिः पुरःस्थितः॥१०५॥ ज्ञानिना देशनाऽऽरन्धा खन्धानन्तगुणश्रिया । देशनामृतसंतुष्टः पुष्टः पाठ पतिः॥१०६॥ जगवन्नेष वृत्तान्तः शान्तवृत्ते निगद्यसाम् । वैरं किमत्र युष्माकं साकमेतेन शृङ्गिणा ॥१०॥ श्राचख्यौ केवली प्राच्यं वाच्यं निजनवं ततः। प्राग्जवेऽहं जमः शश्वदश्वग्रीवनृपोऽज्जवम् ॥ १०॥ असौ मन्त्री कुकर्मा मे ग्रामे नास्तिकधर्मवान् । कावावां कुमते ख्यातौ यातौ सप्तमनारकम् ॥१०॥ तत्रावान्यां रुषारुक युधं कृत्वाऽऽयुरात्मनः। सागराणि त्रयस्त्रिंशाधिसकान्यां प्रपूरितम् ॥११०॥ कर्मातिषसन्न बई तत्रामुनाऽधिकम् । ब्रान्तोऽहमथ संसारं स्फारं पुण्योदयोन्फितः ॥१११॥न केनापि कृता सारा कारावखेव तत्र मे । बहुकर्मक्षयं कृत्वा मृत्वाऽहं त्वत्सुतोऽनवम् ॥ ११ ॥ माहिषं शृणु सम्बन्ध बन्धनार्तिवधादिकम् । घ्रान्तोऽसौ बहुखं कालं नाखं वक्तुं सुधीरपि ॥ ११३ ॥ सप्तापि निरयाः स्पृष्टा दृष्टा तिर्या वेदना । चतुर्गत्यन्तरे ज्रान्तं श्रान्तं नानेन कुत्रचित् ॥ ११॥ महिष्या श्रथ जीर्णाया श्रायासीउदरेऽप्ययम् । तत्र मुखधिषप्तः सप्तकृत्वोसजन्मृतिम् ॥ ११॥ मिलितोऽयं जवे मेऽत्र नेत्ररोषान्मयादितः। श्रथ प्राप्तो जवस्यान्तः शान्तवृत्तिजुषा मया ।। ११६ ॥ महिषोऽप्यसुरः सोऽजूनो यो दुःखमाप्स्यति । शहिं प्राप्तः क्रमान्मुक्तो युक्तो जाव्येष सिधिगः॥ ११॥ एतत्पूर्वनवोद्भूतनूतनं वृत्तमावयोः। विज्ञाय विबुधैः क्रोधरोधः कार्यों विशेषतः॥ ११॥ प्रबुधा बहवो जव्याः अन्यादमाजवन्ततः। राजा प्राप्ठो निजावासं त्रासं संसारतो दपत् ॥ ११९ । मृगध्वजमुनानस्थानकें कृतवानसौ । प्रासाद 462 Jain Education Internation For Private & Personal use only Ni w ww.jainelibrary.org

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506