Book Title: Updeshsaptatika
Author(s): Kshemrajmuni, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 483
________________ Jain Education Inte यथाप्रवृत्तिकरणेन कर्म रूपयित्वाऽनन्तशः समागहन्त्येव । एतदनन्तरं पुनः कश्चिदेव महात्मा समासनपरमनिर्वृतिसुखसमुह सितप्रचुरडुर्निवारवीर्यप्रसरो निशितकुठारधारयेव परमविशुध्ध्या यथोक्तस्वरूपग्रन्थिभेदं विधाय मिथ्यात्वमोहनी| यकर्म स्थितेरन्तर्मुहूर्त्तमुदयक्षणापर्यतिक्रम्यापूर्वकरणानिवृत्तकरण क्षण विशुविज नितसामर्थोऽन्तर्मुहूर्त्त कालप्रमाद्यतत्प्रदेशवेद्यदखिकाजावरूपमन्तरकरणं करोति । अत्र च यथाप्रवृत्त्यपूर्वानिवृत्तिकरणानामयं क्रमो वेदितव्यो यथा - "जा गंठी ता पढमं गतिं समझछजे हवइ बीयं । अनियट्टी करणं पुए सम्मतपुररकमे जीवे ॥ १ ॥” “गंटिं समझ ति” ग्रन्धि | समतिक्रामतो निन्दानस्येत्यर्थः । “सम्मत्तपुररकमे त्ति” सम्यक्त्वं पुरस्कृतं येन स तथा तस्मिन्नासन्नसम्यक्त्व एव जीवे| निवृत्तिकरणं भवतीत्यर्थः । शेषं सुगमं । एतस्मिँश्चान्तरकरणे कृते तस्य मिथ्यात्वमोहनीयस्य कर्मणः स्थितिघयं जवति अन्तरकरणादधस्तनी प्रथम स्थितिरन्तर्मुहूर्त्तमात्रा तस्मादेवोपरितनी शेषा द्वितीयस्थितिरिति । स्थापना चेयं । तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव अन्तर्मुहूर्त्तेन तस्यामपगतायामन्तरकरणप्रथमसमय एवोपशमिकं सम्यक्त्वमाप्नोति, मिथ्यात्वद लिकवेदनाभावात् । यथा हि वनदवानलः पूर्वदग्धेन्धनं वनमूषरं वा देशमवाप्य विध्यायति तथा मिथ्यात्व वेदना निरन्तरकरणमवाप्य विध्यायति । तस्यां चान्तमदृर्त्तिक्यामुपशान्तायायां परमनिधिखानकपायां जघन्येन समयशेषायामुत्कृष्टतः षमावलिकाशेषायां कस्यचिन्महाविभीषिकोत्थानकल्पोऽनन्तानुबन्ध्युदयो जवति । तमुदये चासौ सासादनसम्यग्टष्टिगुणस्थाने वर्तते । उपशमश्रे विप्रतिपतितो वा कश्चित्सासादनत्वं यातीति तदुत्तरकालं चावश्यं मिथ्यात्वोदयादसौ मिथ्यादृष्टिर्भवतीत्ययं विस्तरेणेति ॥ 469 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506