Book Title: Updeshsaptatika
Author(s): Kshemrajmuni,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Jain Education International
मन्त्रिणा बलदेन केनचित्सोऽथ रक्षितः ॥ ७१ ॥ स्थापितः कोष्ठकस्यान्तध्वान्तव्याप्त महीतटे । प्रबोधं च ददौ मन्त्री स्वतन्त्रीकृतमानसः ॥ ७२ ॥ अन्तः शमरसं धेहि देहि जैनमते मतिम् । विरोधं त्यज जो डूरे क्रूरं पाप्मनि मा चर ॥ ७३ ॥ बन्धूनां पितृमातृणां नृणां प्रेमास्ति कृत्रिमम् । पतङ्गरङ्गवद्याति स्फातिमत्यातपे रवेः ॥ ७४ ॥ सस्नेहा येत्र राजन्ति सन्ति ते स्वार्यतत्पराः । मैत्री धर्मस्य या सत्या मत्याधार कुमार सा ॥ ७ए ॥ इन्द्रजालोपमं पश्य त्रस्यत्संसारसङ्गमम् । रमन्तेऽमेधसस्तत्र सत्रेमध्ये कुरङ्गवत् ॥ ७६ ॥ श्रस्मिन् जवे फलं दृष्टं स्पष्टं हिंसाकृतं त्वया । परत्र यत्पुनवि सा विज्ञैर्विक्रियोच्यते ॥ ७७ ॥ हिंसा दुःखततेः खानिः सा नित्यं दुर्गतिप्रदा । हिंसातो जन्तुराप्नोति ज्योतिर्गण श्व भ्रमम् ॥ ७८ ॥ नमिनाथान्मयाऽश्रावि जाविनारकडुःखदम् । हिंसाफखमुरूत्साहः प्राह मन्त्रीति तं प्रति ॥ ७७ ॥ श्रुतं मृगध्वजेनैतद्वैतैमायोज्य हस्तयोः । चतुर्गत्यसुखत्रातो ज्ञातोऽनेन महात्मना ॥ ८० ॥ तदाऽस्य हृत्स्थिरीकारात्सारालेश्याविशेषतः । जातिस्मृतिः समुत्पेदे खेदेन रहितस्य वै ॥ ८१ ॥ परिजहे रुषा रागः प्रागपि प्राप्तशान्तिना । तदाऽनेनाप्रमत्तेन शेन सोपशमेन च ॥ ८२ ॥ सुकुमारं कुमारं तमन्तकारकमंड्साम् । मन्त्री गृहे निनायाश्र माथकारं कुकर्मलाम् ॥ ८३ ॥ वेषमप्यर्पयामास न्यासवत्तत्र साधुजम् । दधार हृदये हर्ष वर्षणेनेव कर्षकः ॥ ८४ ॥ महिषं वेदनालिष्टं क्विष्टं ज्ञात्वाऽथ मन्त्रिराट् । दशधा श्रावयामास व्यासमाराधनाविधेः ॥ ८५ ॥ महिषोऽपि मनःशुध्ध्या सुध्यानोऽनशनं खखौ । अष्टादशदिनीं यावद्भावतोऽपालयत्ततः ॥ ८५ ॥ खोहिताक्षाह्वयः ख्यातो जातोऽयमसुरो बखी । स्फुजेत्पुण्यप्र१ मरण्यमध्ये २ युग्मम्. ३ विस्तारम्.
1365
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506