Book Title: Updeshsaptatika
Author(s): Kshemrajmuni, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 477
________________ 节义玲X*Y冷式冷式冷水冷 स्त्वया ॥३६ ॥ एकस्या जरे जन्म सन्महिष्याः समाश्रितः। ततोऽयं कम्पते दर्श दर्श तावकदर्शनम् ॥३७॥ सर्वेषां नप्राणिनामिष्टं मिष्टं दीरमिवानिशम् । जीवितव्यमिति श्रुत्वा नुत्वा गोपो मुनीश्वरम् ॥ ३० ॥ चक्रे हिंसापरित्यागं राग धर्मेऽदधत्तराम् । अन्यदा गोकुखेऽहं स हंसवन्मानसे गतः॥३९॥ माहिषं वृत्तमाकार्य वर्ण्यमेतच दमकात् । हननं सर्वजन्तूनां दूनानामहमत्य जम् ॥ ४०॥ त्वत्पर्षद्यजिरामायामायासीदेष मत्समम् । याचतेऽद्यालयं देव केवलं युष्मद|न्तिकात् ॥४१॥ अग्रस्थायी निराधारः पारवश्येन पीमितः। साम्प्रतं चास्त्यसौ दीनो मीनो याहम्जलोन्फितः॥४॥ महिषमालोक्य शोक्ययं ध्यातवान्नपः। कोऽपि नास्त्युपकारी वा जीवानां चमतां जवे ॥४३॥ न कश्चिदेत्ति चाधमकर्मणां विषमोदयम् । जीवा नरकतिर्यकु न दुब्धा चमणादमी ॥ ४५ ॥ जीवयोनि चाम्बानाज्ञानास्ते संचरन्ति ही। विवेकं दधते नैव देवदत्तविझम्बनाः ॥ ४५ ॥ निगोदेषु परिज्रान्ताः श्रान्ता नैव कथञ्चन । प्राप्ता रिपरिस्वेदवेदनेदकदर्थनम् ॥ ४६॥ कुर्वन्ति नटवतास्यं दास्यं दासा श्वानिशम् । जजन्ते बहुरूपाणि पाणिपादादिचेष्टनैः॥४७॥ खजन्ते सुखफुःखानि खानिकहऽहसां नवे । जीवा इति विमृश्यान्तः शान्तवृत्तिनृपोजवत् ॥ ४० ॥ ददौ जनेषु चादेशं देशमध्यऽस्य कोऽपि यः। महिषस्य वधं कर्ता हर्ता तचिरसोऽस्म्यहम् ॥ ४ए॥ चतुष्पथे चतुर्दिक्कु जिवन्महिषस्ततः । सर्वत्र चमति स्मायं सायं प्रातर्दिवा निशि ॥ ५० ॥नुले पिबति च स्वैरं स्वैरं शेते च तिष्ठति । क्रीमनं कुरुते स्वैरं स्वरमायाति याति च ॥५१॥ परिजम्यैकदोद्याने मानेन परिपूरितः। कुमारो बलवत्कोटोकोटीराजो मृगध्वजः॥५॥ प्रतोट्य समायातः पातकोपरि बचधीः। दृष्टौ स पतितस्तस्य पश्यतोहरवत्पशुः॥ ५३॥ तदर्शनसमुद्भूतनूतनक्रोधस 463 GAYARXXX CA% AIRSS in tanntematon For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506