Book Title: Updeshsaptatika
Author(s): Kshemrajmuni, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 475
________________ SORRORISAMRATAX कारधारिणी ॥४॥खावण्यागएयसौजाग्यजाग्यशोनाविभूषितः । तत्पुत्रस्तरणिर्धाम्ना नानाजनि मृगध्वजः॥५॥ धनेन धनदप्रायः प्रायः श्रेष्ठिशिरोमणिः । कामदेवः सदा राज्ञो मान्यो वसति तत्र च ॥ ६॥ स स्वकं गोकुखं अष्टुं स्रष्टुं| सारांबहिर्ययौ । दएमकाख्यः कृपारोपो गोपोऽस्य मिखितस्तदा ॥ ७ श्राचख्यौ गोपतिः स्वामिन् कामिताश्रमरुत्तरो। गोकुलं महिषीवृन्दं मन्दं मन्दं विलोकय ॥ ॥ श्रथ गोकुलसंस्पर्शदर्शनोत्सुकचेतसा । श्रेष्ठिनकस्तदा दृष्टः स्पृष्टः कंपेन | रजः ॥ ए॥ दृशोरश्रूणि वर्षन्तं संतं स्वमहिषं तदा । मा जेषीर्दएमकः प्राह व्याहरन् कोमलां गिरम् ॥ १० ॥ अस्माकं श्रेष्ठ्यसौ स्वामी ग्रामीणानां यथा नृपः। श्रागबास्य पुरः कामं नाम स्वशिरसा कुरु ॥ ११॥ निष्कास्य रसनामेष षमुक्तस्तदाऽकरोत् । नयााऽग्रे समागत्य सत्यरूपां नमस्क्रियाम् ॥ १॥श्रेष्ठिनोक्तमसौ तियनिय क्रिह्वः सत्नीः कथम् । एवमुक्तेऽवदजोपः कोपनिर्मुक्तमानसः॥१३॥ आकर्णय त्वमायुष्मन् युष्मदृष्टौ क्लित्यसौ। सप्तकृत्वोऽशुजापत्त्या हत्याऽस्य विदिता मया ॥१४॥ज्ञानिनो वचसा ज्ञात्वा ध्यात्वा हिंसां च दुःखदाम् । दत्तमस्मै मया दानं सानन्दमन्जयाह्वयम् । ४॥ १५॥ श्रेष्ट्यपि प्राप वैराग्यं जाग्यं गुरुतरं वहन् । तचःश्रवणाधिंसां खिसामिव हृदि स्मरन् ॥ १६॥ ये चान्धाः | है कुष्ठिनः काणाः प्राणाधातस्य तत्फसम् । नरकादिगतिघ्रान्तिः शान्ति ववधानवेत् ॥ १७॥ अतः परं करिष्ये नो तेनोग्रं, वधमप्यहम् । ध्यात्वेति महिषस्यापि प्रापितं श्रेष्ठिनाऽजयम् ॥ १० ॥ त्वजन्म जीवितं साधु साधुषु त्वं शिरोमणिः। प्रमाणं त्वत्कुलं जातिः सातिरेका शुजोदयैः ॥ १५॥ एवं कृते दयाटोपे गोपेन श्रेष्ठ्ययं स्तुतः । दीरखएमः समानीय १ नमस्कारम्. २ गर्हाम्. 464 Jain Education Intan For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506