Book Title: Updeshsaptatika
Author(s): Kshemrajmuni,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
4%A4%XXXXSEX
स्वराज्यात् ॥ ७ ॥ समित्युपेतो व्रतपञ्चतय्या, श्रितश्च गुप्तिप्रकटत्रितय्या । सदा शुन्जध्यानयुगान्तरेण, बाह्येन युक्तस्त पसोन्त(त्तरेण ॥ ॥ श्रगारवस्त्यक्तसमग्रसङ्गः, श्वथानिमानोऽत्यममः सुचङ्गः। जीवेषु तुझ्यस्वकचित्तवृत्तिस्त्रसेषु च
स्थावरकेष्वनित्तिः॥ ए॥ःखे सुखे जरितरापमाने, माने मृतौ जीवितकेऽविगाने । लानेष्वलानेष्वसमाधिहर्ता, *श्लाघासु निन्दासु च साम्यधर्ता ॥ ए.॥ महाकषायेष्वथ गारवेषु, दएमेषु शड्येषु पुनर्जये(वे)षु । शोकेषु हास्येषु दधौ निवर्तनं, निर्बन्धतः प्राप्य निदानकर्तनम् ॥ १॥ अनिश्रितः साधुतयेह खोके, निरीहतानाक् च परत्र लोके । समोऽशने चानशनेऽपि वासीगोशीर्षसङ्गेऽपि समत्वनासी ॥ ए॥धाराण्यसौ जन्तुवधादिकानि, स्थितः पिधायाश्रवतोऽशुजानि । श्रन्मितस्थः सुदमः सुयोगश्चिरं शुजध्यानकृतानियोगः ॥ ३ ॥ एवं चरित्रेण च दर्शनेन, ज्ञानेन रङ्गतपसा घनेन । सन्नावनान्जिः परिजावयित्वा, सम्यक्तयात्मानमघानि हत्वा ॥ए। ॥ बदूनि वर्षाणि च पावयित्वा, श्रामएयमागामि निजाखयित्वा । मासोपवासानशनं ततान, प्राप्तोऽपवर्ग महिमधमानः ॥ एए॥ एवं प्रकुर्वन्ति विचणा ये, प्रबोधवन्तः शमिनः स्वकाये। निवृत्तिमायान्ति च जोगनुके, श्रुत्या सृगापुत्रचरित्रयुक्तः॥ ए६ ॥ श्रुत्वा मृगापुत्रमुनिप्रथस्य, प्रत्नाविनो जाषितमभ्वत्रस्य । तपःप्रधानं चरितं च तस्य, गतिप्रधानं त्रिजगछुतस्य ॥ ए॥ विज्ञाय दुःखोदयवर्धनं धनं, जयोपयुक्कं सममत्वबन्धनम् । अनुत्तरा धर्मधुरा दरापहा, धार्याऽत्र धन्यैः शिवकृपावहा ।। ए॥
॥ इति श्रीमृगापुत्रराजर्षिचरित्रम् ॥ १अमेदिका
459
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506