Book Title: Updeshsaptatika
Author(s): Kshemrajmuni, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 471
________________ उप० ३९ Jain Education Internelons पाप्मनृतां प्रसिद्धः ॥ ६३ ॥ तत्रस्थदेवैर्मकरानुकारिजिः, प्रपादितो निर्दय चित्तचारिभिः । जालैर्गृहीत्वा त्विव सहचारी, गलैर्गले विक इहात्तिधारी ॥ ६४ ॥ श्येनैर्गृहीतः खगवच्च जालैर्बयश्च लिप्तः पटुखेपजालैः । श्रनन्तवारान् सकलैश्च मारितः, केनापि कर्मान्युदयों न वारितः ॥ ६५ ॥ यत्तक्षनिर्वृक्ष वा निवारैश्चूर्णीकृतोऽहं निशितैः कुठारैः । त्वचोऽपहृ| त्योपरि तक्षितश्च, विन्नोऽवशः कुट्टितपाटितश्च ॥ ६६ ॥ तैराहतः कुट्टित एष चायस्कारैरहं खोह इव स्वपायः । श्लक्ष्णीकृतः प्राप्य घनाश्चपेटा, मुष्टीश्च पुष्टीकृतदुःखपेटाः ॥ ६७ ॥ तप्तानि ताम्राणि पराण्ययांसि त्रपूण्यथो सीसकदुःपयांसि । प्रपायितः क्वाथमवापितानि, स्वास्येऽपि कुर्वन् कटुकूजितानि ॥ ६८ ॥ श्रासन् पुरा तेऽतिमनोमतानि, शूल्यानि मांसानि विखकितानि । कृशानुवर्णानि निजानि पक्त्वा, मांसान्यहं जेमित एवमुक्त्वा ॥ ६९ ॥ तवाजवत् पूर्वजवे च कदम्बिनी प्रयोक्त्वेति दधविषादम् । प्रपायितोऽहं निरये ज्वलन्ती रसृग्वसाः पूतिरसैर्मिलन्तीः ॥ ७० ॥ त्रस्तश्च जीवः परिकम्पमानाङ्गोपाङ्गयुक्तोऽहमथासमानाम् । निरन्तरं वेदितवान् प्रभूतां, डुर्वेदनां नारकवासभूताम् ॥ ११ ॥ मयाऽतितीत्रा नरकस्य वेदनाः, सुदुःसहा निर्मितगात्रभेदनाः । संश्रूयमाणा अपि जीतिकः, सोढा मनोऽन्तर्गततोषः ॥ १२ ॥ यादृश्य हो तात निरीक्ष्यमाणाऽस्ति वेदना लोकगताऽप्रेहाला । साऽऽस्ते ततोऽनन्तगुणाधिकत्वं, समुहन्ती नरकेऽनुसत्वम् ॥ ७३ ॥ नवेषु सर्वेषु मम ह्यसाता, श्रिता व्यथा हे पितरत्र जाता । न जातवानस्मि निमेषमात्रं, कदाऽप्यहं निःसमसातपात्रम् ॥ ७४ ॥ ब्रूतस्तदैतत्पितरौ सुतत्त्वं, खैरं नव प्रत्रजितः सुत त्वम् । श्रामण्यमार्गे परमस्त्यतुचा, सुदु१ मत्स्यः. २ मत्स्यविशेषैः ३ सुतसमपायो नाशो यस्य सः. 8 मदिरा ५ अविनाशिनी. । 457 For Private & Personal Use Only iwww.jainelibrary.org

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506