Book Title: Updeshsaptatika
Author(s): Kshemrajmuni,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
54
ROCKMAGARipikx
तमोऽपि वार्यते ॥४०॥ स्यादुष्करस्तोलयितुं यथा नुस्तुसाधिरूढः किल रत्नसानुः । तथा चरित्राचरणं गवेष्यं, कष्टाय निःशङ्कतया विशेष्यम् ॥४१॥ न स्यात्तरीतुं सुकरो नुजान्यां, रत्नाकरो यघदसाबुलान्याम् । तथोपशान्तेर्दमवीचि. माली, स्याहुस्तरः पुण्यपयांशुमाली ॥४२॥ मनुष्यत्नोगानुपलुङ्ग पञ्चप्रकारयुक्तांस्त्वमतः सदश्चः । नुक्तेष्टलोगस्तदनूछहाहो, नूयाः सधर्मः परिधानवाहो ॥४३॥ ततो मृगापुत्र उवाच मातस्तातैवमेवेदमुदीरणातः । सुकुष्करं किञ्चिदहो नरस्य, स्यान्नेह लोके तृषयोज्झितस्य ॥४४॥ सोढा अनन्ताः स्वमनःशरीरजा, र्वेदना नित्यमिमाः समं रुजा । प्राप्तानिमुखानि घनैनसा जयान्यमून्यनेकान्यपि सर्वतो मया ॥४५॥ स्फुरजारामृत्युजयाय॑रण्ये, जवेऽत्र चातुर्गतिके|ऽप्यगण्ये । जयप्रपूर्णेऽहमनेककृत्वः, सोढा हहा जन्ममृतीरसत्त्वः ॥ ४६॥ जाज्वल्यमानो नुवि यादृशोऽत्र, प्रोष्णस्ततोऽप्यस्ति स वीतहोत्रः । यन्नारकेऽनन्तगुणो ह्यसातं, तत्रापि सोढं मयकोष्णजातम् ॥४॥लोकेऽस्ति यादृग्विधमत्र शीतं, तदस्त्यतोऽनन्तगुणं प्रणीतम् । सापि स्वकुष्कर्मकृतापराधात्सोढा मया नारकशीतवाधा ॥४७॥ आक्रन्दकर्तोर्ध्वपदोऽप्यधस्थस्फुरचिराः कष्टनरैरसुस्थः । ज्वालाकुलेऽहं ज्वलनेऽस्मि शुक्तः कुम्जीगतोऽनन्तश एव पक्तः ॥४॥ कदम्बवज्रादिमवालुकानद्यन्तर्गतेऽहं पुखिनेऽविमानः । दग्धोऽग्नितुट्ये मरुवालुकावजाज्वल्यमाने बहुशोऽस्मि तावत् ॥ ५० ॥ सुनीमकुम्लीषु रसन् विशिष्य, प्रोच्चैर्निबध्योपरि वा नुजिष्यः । निर्बान्धवः सन् ऋकचारधारानरैर्विजिन्नो|ऽहमनन्तवारान् ।। ५१ ॥ तुङ्गेऽतितीक्ष्णाननकएटकाकुखे, यडाहमखिकोणिरुहे दाविले । हा पाशवचन मयाऽपकर्षणैः, १नरस.२ हे पुत्र. ३ अमिः.
455
ASAXCAMX
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506