Book Title: Updeshsaptatika
Author(s): Kshemrajmuni,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
%
सप्ततिका
उपदेश॥२७॥
धनेषु धान्येषु परैघितेषु, त्याज्यं मनः सङ्ग्रहकारितेषु । श्रारम्नवृत्तिः सकला प्रहेया, सुष्करा निर्ममताऽज्युपेया ॥ श्ए॥ चतुर्विधाहारकृतापहृत्या, त्याज्यं निशानोजनकं विरत्या । स्यादुष्करस्त्यक्तुमसौ मुनीनां, यत्संचयः प्रोज्जितसनिधीनाम् ॥ ३० ॥ सह्याश्च शीतोष्णतृषाबुजुक्षाः, कार्या न दंशे मशकेऽङ्गरक्षा । सह्या मलाक्रोशनपुःखशय्याः, स्पृष्ट्या | तणानां सह कष्टमय्या ॥३१॥ निक्षाटनं याचनमप्यलानता, बन्धो वधस्तासनतर्जनावता । घाविंशतिय॑क्तपरीषहाणामस्तीह सह्या सुधियाऽप्रमाणा ॥ ३३॥ कापोतिकी वृत्तिरियं सशङ्का, स्याहुष्करा दोषहृतेरपङ्का । श्रात्मक्ष्यते ब्रह्मगुणानुसता, स्यात्केशलोचोऽपि च कष्टकर्ता ॥ ३३ ॥ त्वमाश्रितम्रक्षणपिएमसाम्यः, सुखी मृडः स्त्रीजनचित्तकाम्यः। जोः पुत्र न स्याः प्रनविष्णुरङ्गे, धतु चरित्रस्य गुणं सुचङ्गे ॥ ३४ ॥ आजीवितानार उरुर्गुणानां, बाह्योऽस्त्यविश्रामतयोहवणानाम् । यः स्यादयोनार श्वातिःसहः, स्फुरद्बखानामपि वत्स पुर्वहः॥ ३५॥ श्रारब्धमेतत्तरणाय नव्यं, गङ्गानदीश्रोत इह प्रसव्यम् । स्वकीयदो| तरणीय एष, स्फुरझुणाम्लोधिरवाप्तरेषः (खः)॥३६॥ श्रास्वादमुक्तः कवखोऽधमायाः स्याद्याहशः सम्प्रति वालुकायाः । स्यात्संयमस्तादृगसिस्थधारागमोपमाः सन्ति तपःप्रचाराः ॥ ३७॥ एकान्तदृष्ट्याऽहिरिवोपतक्षित, स्यात्संयमो मुष्कर एष शिक्षितुम् । अयोमयाः स्वेन च चर्वणीया, यवा मुखेनासुखमर्षणीयाः। ॥३॥ यथोग्रकष्टाय च जातवेदःशिखाप्रपानं नुवि जायतेऽदः । श्रामण्यक पुत्र तथाऽवसेयं, स्वयौवने दुष्करमप्रमेयम् ॥ ३ए। तिर्न यपत्सुकराऽनिखेन, स्यात्कस्यचित् पूरयितुं बलेन । क्लीवेन नो पाखयितुं प्रपार्यते, तपद्यतित्वं न
454
4564645-%2525
॥२७॥
Jain Education
"www.jainelibrary.org

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506