Book Title: Updeshsaptatika
Author(s): Kshemrajmuni,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सप्ततिका.
उपदेश॥२६॥
तपक्षमासंयमविन्नमाधरं, स शीखवन्तं श्रमणं शमाकरम् ॥ ५॥ मृगासुतस्तं किस निर्निमेषया, प्रैदिष्ट साधुं निजह- ष्टिरेष (ख) या । व्यचिन्तयद्रुपममूदृशं मया, व्यखोकि किं वापि पुरा दृशाऽनया ॥६॥ जातिस्मृतिर्नेव गजस्तिमालिनस्तदाऽस्य रम्याध्यवसायशालिनः। जझे मनोझे मुनिदर्शने सति, प्राप्तस्य मूर्ग प्रससार सन्मतिः॥७॥ श्राम-| एयमैक्षिष्ट पुरा कृतं स्वयं, सस्मार जातिं च पुरातनीमयम् । महर्धिको मंकु मृगातनूनवः, प्राप्तो विरक्तिं विषयेषु सूत्सवः ।
॥रकान्तरः संयममार्गलम्ने, जजन् विरक्तिं च नवे सदम्ने । इत्यब्रवीदग्रत एत्य मातुः, पितुश्च संयोज्य करौ| प्रमातुः॥ ए॥ श्रुतान्यहो पञ्च महाव्रतानि, श्रुतानि तिर्यङ्नरकाश्रितानि । मयोग्रफुःखानि जवाहिरक्तः, पित्राझया प्रव्रजनेऽस्मि सक्तः॥१०॥हे अम्ब हे तात विषानुरूपा, नुक्ता मया जोगजरा विरूपाः। पश्चाधिपाके कटुतां जजन्तः, कष्टं गरीयोऽसुमतां सुजन्तः॥११॥ कुशाग्रवार्बिन्कुचलं शरीरं, पूत्युन्नवं चाशुचिताकुटीरम् । जीवस्य च स्थानमिदं ह्यनित्यं, दुःखस्य बितत्परमाधिपत्यम् ॥ १२॥ अशाश्वतेऽङ्गे न रति खन्नेऽहं, पश्चात्पुरा त्याज्यमिदं हतेहम् । जितोअसदुदवारिफेनं, स्वचापखेनोन्मदकर्मसेनम् ॥ १३ ॥ नो रमीत्यत्र हि मानुषत्वे, मनो ममाविष्कृतरोगसत्त्वे । जनुजरामृत्युजयानिजूते, सदाप्यसारे कलुषैर्विधूते ॥ १४॥ मुःखानि रोगा मृतिरस्ति दु:खं, जन्मास्ति दुःखं जरितास्ति मुःखम् । विश्यन्ति जीवाः सकला यदर्थ, स सुःखमेवास्ति जवस्तदर्थम् ॥ १५॥ हट्टो गृहं क्षेत्रमथो हिरण्यं, स्त्रीपुत्रव- भ्वादि न मे शरण्यम् । मया स्वकं संहननं हवेन, प्रोन्मुच्य गन्तव्यमिहावशेन ॥ १६॥ कान्तानि यवत्परिणामगानि, १ दीतिरिव. २ हता ईहा इच्छा यस तत्.
usa
MAMANAKAMAMAA%
॥२६॥
Jain Education
a l
N
For
at & Personal Use Only
aw.jainelibrary.org

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506