Book Title: Updeshsaptatika
Author(s): Kshemrajmuni,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
SHOXHOSA**************
स्युव किंपाकतरोः फलानि । रम्याणि नो जोगतरोः फलानि, स्युरत्र तत्परिणामजानि ॥ १७ ॥ निःशम्बद्धोऽध्यानमहो महान्तं, यः पूरुषः सर्पति ही नितान्तम् । गलन स मुखं बनते पिपासा, दुधातुरो नूरितरप्रयासात् ॥ १०॥ यश्चेत्यमत्राविरचय्य पुण्यं, नरःप्रयात्यन्यनवोवरण्यम् । गहन् स रोगैः परिपीड्यमानः, पदे पदे स्यादसुखैः सहानः ॥ १५॥ पाययुक्तः सरणिं महान्तं, यश्चाध्वगो गन्नति जो नितान्तम् । गबन स सौख्यं बलते पिपासाठुदादिकष्टै ४ रहितोऽप्रयासात् ॥ २० ॥ इत्थं नवे योऽत्र विधाय पुण्यं, नरः प्रयात्यन्यनवोवरण्यम् । स संपनीपद्यत आप्तशर्मा, गबन् विमुक्तो व्यथयाटपकर्मा ॥१॥ यथा प्रदीप्तेऽपि गृहे गृहस्य, स्याद्यः प्रनुस्तस्य शुनं विमृश्य । उपेक्षते सर्व
मसारनाएम, बहिर्नयत्येव स सारनामम् ॥१२॥ एवं जरामृत्युयुगेन खोके, सति प्रदीप्ते न शुलं विलोके । स्वं तारदायिष्यामि नवाब्धिमध्यादनुझ्याऽहं जवतोः स्वबुध्या ॥ २३ ॥ तदाहतुस्तत्पितरौ सुकुष्करं, जोः पुत्र चारित्रमिहास्ति
उश्चरम् । निदोः सहस्राणि पुनर्गुणानां, धार्याणि सन्त्यत्र सदोट्वणानाम् ॥ २४ ॥ अरौ च मित्रे समताऽनिवारा, जूतेषु कार्या निखिलेषु तारा । प्राणातिपातादिरतिश्च यावजीवं विधेया जगतीह तावत् ॥ २५॥ सदोपयुक्तेन मृपा न जापाऽऽजाण्या कृतावद्यतरानिवापा। हितं मितं नोः परिजापपीयं, सेव्या स्थितिः सजतिसाक्षिणीयम् ॥ २६॥ न* दन्तसंशोधनमात्र वित्तं, ग्राह्यं परस्यानिशमप्यदत्तम् । खेयं महापुष्करमेषणीयं, हेयं तयानाद्यमनपणीयम् ॥ २७॥ अनह्मचर्यादनिशं विरक्तिर्वार्या मनोऽजीप्सितनोगनुक्तिः। महाव्रतेष्वेतदतीव दुष्कर, धार्य व्रतं वा करवर्तिपुष्करम् ॥२०॥ • अन्यभव एवारु विशालमरण्यम्. १ जरामृत्युयुमलेन. २ दीप्तोषलेति सावत्.. पुष्कर खाधारा.
452
Jain Education Interre
For Private & Personal use only
SanJainelibrary.org

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506