Book Title: Updeshsaptatika
Author(s): Kshemrajmuni,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
उपदेश- स्वीयगेहे च जोजितः॥२०॥ नुक्त्वा श्रेष्ठी गृहे याति ख्यातिमान यावदात्मनः। खन्नो विधोर्यथा खेटः केटकेऽस्य |मतिका
महस्तदा ॥२१॥ वाखितोऽपि धनैर्गोपैः सोऽपैनःप्रदर्मतिः । वलति स्म कथञ्चिन्नो जिन्नोऽपि खकुटैः स्फुटैः ॥२२॥ श्रष्ठिनोक्तं समायातु मातुः पार्श्वेऽङ्गरिव । चिन्तामस्य करिष्येऽहं गेहं प्राप्तस्य मामकम् ॥२३॥ इत्युक्त्वा स्वगृहं नीतः क्रीतः कर्मकरो यथा । महिषोऽन्नादिजिर्दानः पानः संपोषितोऽमुना ॥२४॥ अन्याः सपरीवारः कारणाच्च कुतोऽप्यसो
श्रेष्ठ्यगाद्भूपतः सद्म पद्मम्मिलनोद्यतः॥२५॥ महिषोऽप्यजवत्सार्थे पार्थे यवत्पराक्रमः । स्थातुं शक्नोति नैकाकी नाकीशX *व नूतंटे ॥ २६॥राजघारं गतो यावत्तावदारको नरः। अग्रे दत्ते-न तं गन्तुं रन्तुं पुत्रं यथा पिता ॥२७॥ कामहैदवस्तदोदारघारपालादिमोच्य तम् । महिषं जूधनोपान्ते कान्ते गत्वाऽकरोन्नतिम् ॥ २० ॥ महिषोऽथ नृपं नत्वा सत्त्वा
तुरमना लिया। निष्कास्य रसनां राजघाजपर्षदि तस्थिवान् ॥ २॥ निरीदयेदृशमाश्चर्य वर्य पप्रच्छ नूपतिः। श्रेष्ठिनं सोऽप्यथाजाणीत्राणीकृतसुधर्मधीः ॥ ३० ॥ राजन् जीवदयाधर्मः शर्मदो जन्तुसंततेः । येषां यागे वधाशंसा संसारे पर्यटन्ति ते ॥३१॥ महिषस्यास्य दुष्कर्मकर्मठस्य निशम्यताम् । विपाकः कर्मणां नेतश्चेतसश्चित्रदायकः॥ ३२॥ महिषः सन्जयश्लेष एष मनोकुखेऽनवत् । मरणाग्रिहेऽतीव क्लीबत्वं विदधन्निजे ॥३२॥ जातिस्मरणयोगेनानेनादार्श पुरातनः। आत्मीयको जवो यस्मात्तस्माज़ोदिति खिद्यते ॥ ३४॥ वेत्त्यस्य कोऽपि नो मर्म धर्ममूर्तिरथान्यदा । ज्ञानी कोऽप्यागत
॥३१॥ स्तत्र क्षत्रवैश्यादिबोधकृत् ॥ ३५ ॥ सोऽवग्गोपं प्रति प्रेयः श्रेयस्कारी मुनीश्वरः। महिषोऽयं तमस्तप्तः सप्तवारं हत१ चन्द्रस्य. २ महो राहुरित्यर्थः. ३ महिषः, ४ अपगता एनःप्रदा पापप्रदा दुर्मतिर्यस्य.
462
90-94044444
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506