Book Title: Updeshsaptatika
Author(s): Kshemrajmuni, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 472
________________ सप्ततिका. उपदेश करा रोगगणाचिकित्सा ॥ ५॥ उवाच पुत्रः पितरौ मृगाया, योको स्थितिर्नि प्रतिकर्मतायाः।सा पुष्करा नास्ति वयो मृगाणां, प्रतिक्रिया काऽस्ति बनेचराणाम् ॥ ७६ ॥ एकाक्यरएयेषु यथा कुरङ्गः, सर्वत्र कुर्याद्रमणं सरङ्गः। धर्म चरि-13 ॥१२॥ I+प्यामि तथाऽहमनं, तपोयमैजेंनमताम्बुजेनम् ॥ ॥ वने यदैणस्य जवेपुष्यातस्तदा ते(के)न शरीररक्षा । चिकि मत्सया जोः क्रियते प्रयस्य, स्थितस्य मूले फखदस्य तस्य ॥ ७० ॥रात्यौषधं तस्य च कः कृपालुः, पानाशने यति कस्त्र पालुः । संपद्यते तस्य हि कः सुखस्य, प्रष्टा पुनः स्पष्टमवाङ्मुखस्य ॥७ए॥ यदा च स स्यात्सुखितोऽत्र वातप्रमीस्तदा गति चतनातः । स्वनुक्तपानादिकृते सरांसि, स्वयं वनान्यप्यथ नीरजांसि ॥०॥ स्वनदयमास्वाद्य पयो निपीय, स्वैरं सरकार नितीय । इतस्ततश्चोत्प्लवनैर्विजाति, स्वीयाश्रयदोषितटे प्रयाति ॥१॥ कुरङ्गवन्निस्तुखसंयमानुष्ठानो मुनिनाचमणोत्कजानुः । इत्थं चिकित्सानिमुखो न जावी, निर्वाणमाप्नोति च कर्मवावी ॥२॥ मृगो यथैकोऽपि न नित्यनवासी, नेकत्रचारी चटिताशनाशी । एवं मुनिर्गोचरणप्रविष्टः, कदनहीखाकरणान्न खष्टः ॥ ३ ॥ अहं चरिष्यामि कुर नचर्यामेवं बखश्रीयुवराजवर्यात् । श्रुत्वोचतुस्तत्पितरावनुया, गडावयोः पुत्र यथासुखं रयात् ॥ ४॥ ततः स तत्याज निजोपधिं समं, जगाद चैवं पितरौ गतन्त्रमम् । श्रनुज्ञया वामसुखापहामहं, कुरङ्गचर्या रचयाम्यथान्वहम् ॥ ५ ॥ एवं मृगासूः पितरं च मातरं, हर्षादनुज्ञाप्य समस्तमान्तरम् । ममत्वमुन्मूखितवान् सकञ्चुकं, तनोमहानाग इवाधिकं स्वकम् ॥६॥ मित्राणि पुत्रानपि पद्मवासां, कलत्रराजी वदने सहासाम् । निर्धूय बन्धून्निरगान्त्रिकायापजोवदेषोऽपि बहिः १ ईनः सूर्यः. २ ददाति. ३ निवासात. U158 JainEducation intein For Private & Personal Use Only Www.jainelibrary.org

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506