Book Title: Updeshsaptatika
Author(s): Kshemrajmuni, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 457
________________ State T शरीरे, गत्वा वदन्ति स्म गुरोस्तु तीरे । आर्यस्तदाऽऽहेति वचोऽतिहारि, स स्थूलनको न पुनर्मूगारिः॥ १६॥ श्रा*गत्य तानिः प्रणतोऽनसूयः, श्रीस्थूल जत्राख्यमुनिः स नूयः । तास्तेन पृष्टाः कुशलप्रवृत्तिं, यदाऽऽह तस्मै सिरियाङ्ग जित्तिम् ॥ १७०॥ यथैष दीक्षाग्रहणादनन्तरं, बलेन पर्वाङ्यपवस्तमुत्तरम् । प्रकारितः सोऽपि ततस्त्रिविष्टपं, प्राप्तश्च मृत्वाऽसिरिवोन्मदहिपम् ॥ १७१॥अथर्षिहत्यानयजीतचित्ता, तपःप्रजावादहमप्रमत्ता । नीता विदेहे जिनशासना. धिष्ठात्र्योपसीमन्धरमर्दिताधिः ॥ १७॥ आनीतवत्यध्ययनघयं त्वई, सनावनामुक्त्यनिधं महामहम् । उक्त्वेति तास्तत्र गता निजास्पदं, पितीयवास्तेऽथ मुनिः ससंमदम् ॥ १७३ ॥ गुर्वन्तिकेऽगान्नवसूत्रशिक्षामहासमुद्देशकृतेऽथ तैक्षा। मुखेऽप्ययोग्यस्त्वमितीव वक्ति, प्रोद्देशमस्मै न गुरुर्व्यनक्ति ॥ १४ ॥ तदा प्रमादं स्मरति स्म स स्वकृतं यशोव्याप्तसमस्तविश्वः । नाहं करिष्ये पुनरित्यवादीनवेत्त्वदन्योऽपि यतः प्रमादी ॥ १७५॥ तस्मान्न वच्मीति गुरुः प्रपेदे, कष्टेन स्रष्टे सति चित्तजेदे । अग्रेतनं पूर्वचतुष्कमस्य प्रादाशुरुः सूत्रत एव वश्यः ॥ १७६ ॥ तस्मै पुनर्नो दशमस्य वस्तुघयं सदथै कथितं ततस्तु । तावत्प्रवृत्तं नुवि यावदार्यवजानिधोऽनून्महिमाजिरायः॥ १७७॥ श्रीस्थूखनघस्य मुनेः समासाच्चरित्रमेतत्स्वमतिप्रजासात् । कृतं स्वबुद्ध्या शिवसुन्दरेण, प्राविंशोध्यं प्रगुणादरेण ॥ १७॥ सिरिथूखनहपहुणो पमायचरियाई तिन्नि तस्सावि । सीहविचषणगुणणं कहणं दबस्स सयणाणं ॥ १७ए । इति काव्यतुर्यपदस्थप्रमादाचरणोपरि श्रीस्थूखजपचरित्रम् ॥ १ उपवासम्, २ घसे. । विश्वकर्मा. 443 IKKSAT Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506