Book Title: Updeshsaptatika
Author(s): Kshemrajmuni,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
देशागतबन्धुर्विधद्विजस्य गेहे स्त्रियमूचिवान् बुधः ॥ १४६ ॥ श्रदृशं तत्र तथाऽस्ति तादृशं प्रेक्षस्व जातं वरिवर्ति कीदृशम् । एवं णित्वा विगते मुनीश्वरे, प्राप्तो दिजः पृष्ठति वर्णिनी मरे ॥ १४७ ॥ चात्रा प्रदत्तं किमपीह तेन, प्रजहिपतं वा मम सुब्रतेन । प्रोक्तं तया नौ किमपि प्रदत्तं यथोक्तवाक्यं च तदाऽवदत्तम् ॥ १४८ ॥ निष्कासयामास ततः स तस्मात्स्थानान्निधानं चतुरस्त्वकस्मात् । जुङ्क्ते स्म तत्तत्र स निर्विषादः, कृत्वेत्ययं साधुकृतः प्रसादः ॥ १४९ ॥ श्रथापतद्वादशवर्षचारी, दुष्काल उग्रोऽङ्गिविनाशकारी । निन्नेषु निन्नेष्वथ मएकलेषु, प्रयातवन्तो यतयोऽपि केषु ॥ १५० ॥ तन्निर्गमे पाटलिपुत्रमागतः श्री स्थूलजघोऽपि पुनः स्वजावतः । किं कस्य पार्श्वेऽस्ति तदेति निर्मिता, सङ्घन चिन्ताऽखिलसूत्रसङ्गता ॥ १५१ ॥ उद्देशमात्राध्ययनादिचित्रं, यद्यस्य पार्श्वेऽजवदत्र सूत्रम् । संघट्टयित्वैकत एव तानि, ह्येकादशाङ्गान्यथ मीलितानि ॥ १५२ ॥ " परिकम्मं सुत्ताई पुबगयं चूलियाणुर्जगो य । दिदीवार्ड य पंचदा वि नो थि तत्थ पुणो ॥ १ ॥” तदा व नेपालवसुन्धरास्थः, श्रीजङ्गबाडुर्गुरुरस्ति सास्थः । स दृष्टिवादं धरतीति कृत्वा, मनमा धुतियं प्रहित्वा (त्य)॥ १५३ ॥ कथापितं वाचय दृष्टिवादं, सन्त्यर्थिनो यद्यतयोऽनुपादम् । श्री सङ्घकार्ये कथितेऽमुनाऽपि प्रोक्तं महाप्राणमिदं मयापि ॥ १५४ ॥ पूर्णीकृतध्यानमिदं विना न स्याघाचनादानसमर्थता नः । सङ्घस्य तेनोक्तमश्रागतेन, सङ्घाटकोऽन्यः प्रहितश्च तेन ॥ १५५ ॥ कथापितं चाथ न योऽत्र मन्यते स तु कस्तेन हि एक श्राप्यते । स सङ्घबाह्य वदतीति जवाहौ त्वमेवास्यवदत्समः ॥ १५६ ॥ तदा गुरुः प्राह सुबुद्धिमन्तः, प्रेष्याः सुदक्षा मुनयोऽत्र १ सश्रद्धः २ पूज्यम्.
Gu
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506