Book Title: Updeshsaptatika
Author(s): Kshemrajmuni,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
उपदेश
सप्ततिका
॥२०॥
64nnnettorner
तेनाथ नीता विखसबिखासा ॥ १३४ ॥ स्वकीयविज्ञानविकाशनाय, प्रोद्दामसौनाम्यसमर्जनाय । खातुं करारोपितचापदएमः, स चामराशेरुपरि प्रचएमः ॥ १३५॥ चिप तावत्कखयाऽनुपुवं, पुनः पुनः स्वं शितिचित्रपुजम् । यावत्कराज्यर्णमयार्धचन्द्रबित्त्या व्यधात्तत्करगां वितन्छः॥१३६॥ तदा पुनः सा वदति स्म तस्य, स्याहुष्करं नेह हिशिक्षितस्य । सिद्धार्थराशिस्थितसूचिकाग्रे, नाव्यं व्यधात्साऽपि तदास्य चाग्रे ॥ १३७ ॥ कृत्वोर्ध्वमंही स्वशिरोऽप्यधस्तात्तदा सकचे गुणवत्स्वशस्ता । कृतान्यसूया हृदि सा वहन्ती, तदेव वृत्तं न्यगदवसन्ती॥ १३ ॥ न पुष्करं चूतफखप्रकतनं, न पुष्करं सूचिशिरोऽअनर्तनम् । तदुष्करं यत्स तपोधनाग्रणीः, दुब्धो न मत्सङ्गमितो महागुणी ॥ १३ए । यो जन्तुबुर्जेयमनोजमनस्फूर्जद्वलोझासनिरासनमः। यत्दोलणे स्युमरुतोऽपि नालं, श्रीस्थूल जत्राय नमस्त्रिकाखम् ॥१०॥ सदा प्रकुर्वन्नतिमिष्टलोज्यं, समस्तसुस्वारसप्रयोज्यम् । दुब्धो न यो मद्धहवर्तमानः, श्रीस्थूलजनाय नमः सदा नः ॥ १४१॥ मत्काक्षविपसूतीक्ष्णकाएमैश्चक्षोज विध्यन्नपि यःप्रेकाएमः।न क्वापि तस्मै मुनिनायकाय, श्रीस्थूखनकाय नमः शुजाय ॥ १४॥ परीषदं स्त्रीकृतमत्रसोऽन्यः, सोढुं हमः कोऽस्ति महामनोज्ञः। श्रीस्थूखजण विना मया यः, सजीकृतो न स्मरसेवनाय ॥ १४३ ॥ मदीयसंसर्गवशादपीपष्टो न योऽनेरिव सत्करीषः । सुवर्णवत्किं त्वजवत्सुकान्तिः
स स्थूलजयो जयतादतान्तिः॥ १४ ॥ सा तत्कयां तत्र जगाद वेश्या, तदअतोऽङ्गीकृतधर्मवेश्या । तवर्णनातो मुमुदे 8 स जेजे, सुश्रावकत्वं च गुणैर्विरेजे ॥ १४५॥ वन्दापनार्थ प्रययावो मुदा, श्रीस्थूलनमो मुनिनायकोऽन्यदा । सुदूर१ चित्रपुंखं बाणं. २ अर्धचंदो बाणः. ३ काक्षाः कटाक्षाः. १ कांडः शरः. ५ प्रशस्वैः.
५५०
॥१०॥
Jain Education Inte
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506