Book Title: Updeshsaptatika
Author(s): Kshemrajmuni,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
उपदेश-18॥ १२॥ अन्तर्दधे शासनदेवतेयं, प्रबोध्य तं संवरनामधेयम् । तत्वा तपः सोऽपि च रिकाखं, प्रान्त शिवं साधु- सप्ततिका.
रगापिशाखम् ॥ १३॥ ॥२१॥
॥ इति श्रीसंवराड्यमुनीश्वरकथा ॥ अर्थतस्यैव काव्यस्य तुर्यपदे “ तुझं पमायायरणं न जुत्तं" इति यमुक्तं तत्र प्रमादोऽष्टप्रकारः-“पमान्य जिणिंदेहिं जणि अच्नेय । अन्नाणं १ संसठ ५ चेव मिलानाणं ३ तहेवय ॥ १॥ रागो । दोसो ५ मईनंसो ६ धम्मम्मि या अणायरो ७ । जोगाणं मुप्पणीहाणं अच्हा वङियबउ ॥॥” इति । इतिकारणात्प्रमादः अज्ञानरूपः । स यथा|| श्रीस्थूलजमुनिना स्थानत्रये कृतस्तथाऽन्यधींधनैः साधुनिः “समयं गोयम मा पमायए" इति श्रीवीरवचश्चित्ते संस्मृत्य कर्हि चिन्न कार्यः । प्राणी तावत्प्रमादे एकान्तनिमग्न एवास्ति । ये त्वप्रमादिनस्त एव स्वकार्यसाधका दुःखबाधकाश्च स्युः । अथ प्रमादाचरणस्थानापने स्थूलनदृष्टान्त उच्यते| जगत्प्रसिधः प्रविनाति नन्दः, क्षितीश्वरः कीर्तिखतैककन्दः। मन्त्रिप्रधानः सगमाल श्रासीत्तस्योत्तमः पाटलिपुत्रवासी ॥१॥समुखसत्कटपकवंशकेतुर्मेधाचतुष्कोपचयैकहेतुः। आसीत्स पुर्नीतिविन्जेदकारी, श्रीनन्दराज्यप्रथितोऽधिकारी॥॥ श्रीस्थूलजस्तनयः प्रधानस्ततोऽपरोऽनूसिरियानिधानः । जदादिकाः सशुणरूपवत्यः, पुन्योऽजवन् सप्त गृहेऽस्य | ॥१४॥ सत्यः॥३॥ जदा दितीयाऽजनि जक्षदिना, जूता तुरीयाऽपि च नूतदिन्ना । सेवानिधाना प्रबनूव वेणा, षष्ठी सुता सप्तमिका च रेणा ॥४॥गाथापदश्लोकसमूह एकत्र्यिादिकोक्तिक्रमसातिरेकः । मुखे समायाति कुमारिकाणां, तासां
428
**%25A4%2560%2525
Jain Education inte
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506