Book Title: Updeshsaptatika
Author(s): Kshemrajmuni,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
X
TEX
चिन्तयतिसमाहतं यच्चरणेन पुंसां, मूर्धानमारुह्य ददाति खिंसाम् । मध्यस्थतां संदधतोऽपमाने, वरै मनुष्याघज आप्तहानेः॥३०॥स विजमालोकयितुं प्रवृत्तस्तन्मन्त्रिणो दोषनरैरकृत्तः। मन्यन्यदाऽसौ सिरियाविवाह, विधातुमुत्कः कुशलाम्बुवाहम् ॥३१॥ नरेन्देयानि घनायुधानि, बुन्नं गृहे कारयतीप्सितानि । एतच्चिरावर्जितमन्त्रिदास्या, प्रोक्तं विजायानिकदारुवास्या,
॥३२॥ प्राप्त खस्तत्र तदा मिजातिस्त्रिके चतुष्केऽध्वनि मन्यरातिः। शिशूनिदं पाठयति स्वतस्तु, विष्टो ददन्मोदक६ मुख्यवस्तु ॥३३॥ किश्चिजानः सम्प्रति वेत्ति नासौ, मन्येष यन्नन्दनृपे परासौ । कृते सति स्वं सिरियाङ्गजातं, राज्येऽस्ति
संस्थापयिता धिया तम् ॥ ३४ ॥ एहु खोय नवि जाण जं सिगमाल करिस्सइ । नंदराय मारेविकरि सिरियल रजि वि. स्सइ ॥ ३५ ॥ एतबूतं क्वापि महीधवेन, प्रेक्षोपितं मन्त्रिगृहं जवेन । व्यलोक तत्रायुधचक्रवालं, निष्पद्यमानं चरकैः प्रनालम् ॥ ३६॥ उक्तं च तैपतयेऽथ नन्दः, पराङ्मुखीय रुषातिमन्दः। तस्थौ सजायां सति पादलग्ने, सेवागते मन्त्रिणि नक्त्यजग्ने ॥ ३७॥ यतः-मन्तास्म्यदो विश्वसनं न राजा दीकराखीकुटिखत्वनाजाम् । निधायितं कूपकसनिकर्षे, विस्वस्य चैतत् सति मुत्प्रकर्षे ॥ ३० ॥ मन्त्री स्मरन्नस्ति वधे त्ववश्यमवाप्तकालस्य ममैककस्य । पादतोऽमुष्य कुटुम्बकस्य, क्रुझान्मृतिः स्यान्न हि मामकस्य ॥ ३५॥ विज्ञाय नन्दं कुपितं निशान्ते, समेत्य मन्त्री प्रमदाद्युपान्ते ।
जगाद पुत्रं सिरियानिधानं, नाहं मरिष्यामि यदि प्रधानम् ॥४०॥ तदा इनिष्यत्यधिपोऽत्र हीमान्स्वकाम्मनुष्यान् हा १ अमिकः कामुकः २ प्रेक्षाशब्दात् नामघाती कर्मणि भूतकृदन्तम् .
431
For Private & Personal Use Only
Jain Education Intematonal
www.jainelibrary.org

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506