Book Title: Updeshsaptatika
Author(s): Kshemrajmuni, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 451
________________ 5 - उपदेश सप्ततिका. C 4 क्यतस्त्वतः, सोऽमुं मुमोचेष सुखात्समागतः॥ १११ ॥ पणस्त्रियेऽदायि स तेन कम्बलः, क्षिप्तस्तया क्षासमखेऽतिनि- मखः । सनो निषेढुं स विनाशनीयस्त्वया न साऽप्याह वचो वरीयः॥ ११॥ यते किमेनं हृदि शोचसे त्वक, जाव्यात्पुनः किं न हि शोचसे स्वकम् । त्वमप्यहो ईदृश एव लक्ष्यसे, जावी व्रतं प्रोज्झ्य च मां यदिष्यसे ॥ ११३ ॥ धृत्वा चिरं शीलमिहाकलत, प्रक्षाव्य चारित्रजलेन पङ्कम् । जोगं यदिल्बेर्विषनुक्सवर्ण, ध्मातं हरेः फूत्करणैः सुवर्णम् ॥११॥ ६ अङ्गीकृतं ज्ञानमदत्रकालं, यदर्जितं सझुणरत्नजालम् । गात्रे जरा मृत्युरुपैति तूर्ण, तत्साम्प्रतं धेहि शमं प्रपूर्णम् ॥११॥ अचीकथत्सा गणिका विहस्य, प्रौदेन्धियन्यापसमाकुलस्य । श्रीस्थूललवतिना वराकामुना तवास्ते समशीपिका का ॥ ११६ ॥ सितष्ठदैः का तुलना बकानां, केा मृगेन्झोपरि जम्बुकानाम् । स्पर्धाम्बुजैः का जलशैवलानां, तुलोत्तमैः ४ स्यात्खलु का खलानाम् ॥ ११ ॥ कटिट्टितः क्वापि च राजहंसः, व शान्तचेताः व पुनर्नृशंसः । व चाप्युपानत्क्व शिरोऽवतंसः, क चक्रवर्ती व पुनर्नुकुंसः ॥ ११० ॥ काहप॑तिः कुत्र पुनः पतङ्गः, क्व वेरारः कोरुतरस्तुरङ्गः । क्व वासुकिः कुत्र च वारुरङ्गः, व स्थूखनमः क पुनस्त्वमङ्ग ॥ ११॥ प्रेक्षस्व साधो मम यन्नगिन्या, सौजाग्यवत्याऽद्भुतरूपखन्या । न चाखितो मेरुरिवाप्तरेखः, श्रीस्थूलनास्तिलमात्रमेषः ॥ १२० ॥ प्रशोजितोऽसि त्वमदृष्टपूर्वया, मयेव गौः प्रोजतनव्यदूर्वया । परस्परं नूरितरं तदन्तरं, निरीक्ष्यतेऽत्रापि नृणां निरन्तरम् ॥ ११॥ विशन्ति वह्नौ समरे बियन्ते, स्पर्श सृजन्त्युत्कटकुम्निदन्ते । केचित्पुनः प्रोचनगात्पतन्ति चित्रा जितादाः पुरुषा जवन्ति ॥ १२॥ स्त्रीधनुर्निर्य१नटः.१ सर्पः. ५38 AGHRPFSC-% ॥११॥ ACK Jain Education For Private & Personal use only Smww.jainelibrary.org

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506