Book Title: Updeshsaptatika
Author(s): Kshemrajmuni,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
| तुष्टाऽन्यदा शासनदेव्यमुष्मै, वचः कृतं कैश्चिदपीह शुष्मैः । ऊचे यदा कष्टमुपैति तुभ्यं, कार्य तदा मे स्मरणं सुखयम् ॥ १ ॥ अथो मुनिः पारणकाहि जाते, ग्रामस्य मार्गे चलितः प्रजाते । एकः समागानुकटः कुतश्चित्तत्सन्मुखं तत्र | तदैव कश्चित् ॥ ३ ॥ मार्ग मुनिर्मुञ्चति नो तदानीं, यथा नरेन्द्रो निजराजधानीम् । न मन्यते शाकटिकस्य वाक्यं, यथाssस्तिकः शासनमत्र शाक्यम् ॥ ४ ॥ रथात्समुत्तीर्य तदा तपोधनः, स ताकितो निर्मितमार्गरोधनः । तोत्रप्रहारैः | प्रचुरैस्तनौ तथा, शीर्षेऽमुना शाकटिकेन सर्वथा ॥ ५ ॥ दएकप्रहारैर्मुनिभिः स रोषाडुघेजितः सोऽपि निगृह्य दोषा । तयोर्मिंथो युद्धविधौ पपात, क्षितौ स मासक्षपकः सघातः ॥ ६ ॥ गात्स्मृता शासनदेवता नो, महान्धकूपेषु विनेव जानोः । गते पुनः शाकटिके प्रवासादुपागता शासनदेवता सा ॥ ७ ॥ साधुः समाखापित एष सुर्या, त्वं केत्यवादीदथ साsse वर्या । त्वत्सेविनी देव्यहमेवमुक्ति, निशम्य स प्राह मुनिः कुयुक्तिम् ॥ ८ ॥ पापे यदाऽस्मारि मया स्वकार्ये, किं नागता तत्रभवत्यनायें । किं साम्प्रतं दर्शयसि स्वमास्यं कृते विवाहे न विजाति लास्यम् ॥ ए ॥ श्रयं मुनिर्वा पशुपाल एष, प्रोच सुरी नापि मया विशेषः । घयोस्तदानीं सरुषोः कथञ्चिन्मयापि तत्रोपकृतं न किञ्चित् ॥ १० ॥ यत्को किनानां स्वर एव रूपं, पतिव्रतात्वं वनितासु रूपम् । विद्या कुलीनस्य नरस्य रूपं, दमैव साधोः शुजकारि रूपम् ॥ ११ ॥ कोपः कुटुम्बस्य करोति हानिं, कोपश्च दुःखस्य ददाति खानिम् । कोपो जवेडुर्गतिमार्गसार्थः, कोपान्मनुष्यस्य जवोऽप्यपार्थः १ तेजोम
'
427
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506