Book Title: Updeshsaptatika
Author(s): Kshemrajmuni,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
उपदेश
॥ २०७ ॥
नृप त्वमाशिषे, विशुद्धवंशप्रभवस्तथा सखे । आबाखकाखं विधृतव्रतान्यां, जुकं त्वया जाग्यवता यदाभ्याम् ॥ १२६ ॥ गुरोरुपालम्नमुपेत्य संनिधौ स दत्तवानन्तिषदोः कृते विधौ । ऊचे तदानीं गुरुणा विमृश्य, त्वयि प्रवृत्ते जिनशासनस्य ॥ १२७ ॥ पालके नूरितरक्षुधातुरौ, मर्यादयेमौ रहितौ गुणाकरौ । शिष्यावभूतां स तवापराधः, सुश्रावकान्यस्य न बुध्यगाध ॥ १२८ ॥ श्रुत्वेति पूज्यक्रमयोर्ल गित्वा, चाणाक्य ऊचे विधिनाऽर्चयित्वा । क्षम्यं ममाकृत्यमतःप्रनृत्यासे तीर्थचिन्ताकृदहं प्रकृत्या ॥ १२९ ॥ चमत्कृतिश्चाथ कदापि हृद्यासीदस्य मन्त्रिप्रवरस्य हृद्या । सवैरिणश्चन्द्रधराधवस्य मा कोsपि दद्याद्विषमुन्नतस्य ॥ १३० ॥ खग्नस्ततो वक्षितमार्गवेदी, चन्द्रं विषैर्भावयितुं सनेदी । क्षुषप्रवृत्ता ४ न पराजवन्ति, दवेका यतोऽङ्गं नुवि किं त्ववैन्ति ॥ १३१ ॥ पार्श्वस्थितो जोजयति स्म पिचलं, स तस्य मन्त्री विविधं इसाहसम् । अथान्यदा मन्त्रिणि दूरगेऽत्ति, स्म गर्जनृाइयमुना न वेत्ति ॥ १३२ ॥ ग्रासाभिलाषं विपुखं वहन्त्या, अज्ञाततत्त्वो नृपतिर्लसन्त्याः । स्वस्थालतोऽस्याः कवलं दैदिः स्वं भजन्महाप्रीतिपरं किल स्वैम् ॥ १३३ ॥ विषावनुक्त्याऽधिकपारवश्यं, यावदधौ सा स्ववपुष्यवश्यम् । ज्ञात्वाऽऽशु चाणाक्य इयाय दध्यावस्या न युक्तं वमनं प्रसिध्ध्या ॥ १३४ ॥ यतोस्त्यसौ गर्भवतीति कृत्वा, शस्त्रं सुतीक्ष्णं स्वकरे हि धृत्वा । विदार्य तस्या उदरं समुद्यतः, कार्येषु पूर्ण गर कलानृतः ॥ १३५ ॥ लात्वा कराच्यां रुर्तं श्राज्यपूरिते, चिक्षेप देहोपचयं क्रमादिते । तस्मिन्नकार्षीत्स तु बिन्दुसारानिधानमुवप्रथितं विचारात् ॥ १३६ ॥ यऊर्जसंस्थस्य शिरस्यमुष्य, प्रपेतिवान् बिन्दुरिहासदृक्षः । रोमोजमस्तत्र
१ चिते. २ रक्षन्ति. ३ ददाती ददिः 8 आत्मानम्. ५ गर्भम् . ६ कार्पासिक.
414
For Private & Personal Use Only
Jain Education International
सप्ततिका.
॥ २०७ ॥
www.jainelibrary.org

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506