Book Title: Updeshsaptatika
Author(s): Kshemrajmuni, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 433
________________ उपदेश-18॥१॥ बन्नाति नो स स्वगृहेऽथ तस्मिन् , वृद्ध गते कापि पुरे परस्मिन् । विक्रीणितान्यन्यपदोनवेन्यः, पुत्रैर्वसन्यस्य सप्ततिका. तदा जनेन्यः॥२॥कोटिध्वजोऽस्मानिरपि प्रबध्यते, तदा कुशोजा स्वगृहान्निषिध्यते । कृत्वेत्यथैते वणिजोऽगुरागतं, ॥ २१ ॥ वृक्ष विना स्वस्वपदे यथागतम् ॥३॥ समाययौ स स्थविरोऽपि मण्यावलीप्रणाशं श्रुतवानपुण्यात् । कृत्वेति मनन-४ लाखताऽर्पणीया, निर्वासितास्तेन सुताः स्वकीयाः ॥४॥ पुत्राः सृजन्ति स्म परित्रमन्ते, सर्वत्र रत्नानि तु नो खनन्ते ।। साऽप्याप्यते रत्नखता सुरेन्यः, पुंजन्म यातं न खन्नेन्महेन्यः ॥५॥ ॥इति रसदृष्टान्तः॥ स्वप्ने पुरा कार्पटिकेन केनचिद्रस्तं हि दृष्टं शशिमएमवं कचित् । ऊचे स्वकानां सहचारिणां पुरस्तदा परेषां स नवन्मुदाङ्करः॥१॥ तैनिर्विचारैः कथितं कफुत्तरं, त्वं खप्स्यसे मएमकमेकमुत्तरम् । लब्धो गृहस्थादनिकोत्सवेऽमुना, कचित्सखएमः स कुबुद्धिकेतुना ॥२॥ स्वमं तमेवैदत मूलदेवस्तत्रैव तस्यां निशि चारुहेवः । सुबुद्धिमाँश्चिन्तितवानमायी, स्वग्मो न मे मएमकमात्रदायी ॥३॥ व्याख्याविशेषादिव नूनमेतादृग्जातमेतस्य फलं सुचेताः । दध्यौ स कस्यापि पुरोऽस्मि वक्ता, स्वमं निजं स्वमविदोऽरिपक्ता ॥४॥ प्रसूनताम्बूलफखैः सपर्यामाधाय युक्तः शुलबुद्धितर्या । स्नात्वा ॥११ ॥ ततः श्वेतपटं वसानः, प्रोचे पुरः स्वमविदोऽपमानः ॥५॥ तदग्रतः स्वमविदाह सप्तमे, साम्राज्यवानोऽस्ति तवाहिर निःसमे । पुरेऽथ तस्मिन्पतिविपन्नः, सुतोकितः सारबलप्रपन्नः ॥ ६॥ निपचिपाठवतुरङ्गचामरादिपञ्चदिव्यानि नरा| १ निपः कलश. 420 PRAKASHEWS ॐॐॐॐ Jain Education Inter For Private & Personal use only H w.jainelibrary.org

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506