Book Title: Updeshsaptatika
Author(s): Kshemrajmuni, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 426
________________ %A 4 % % % विरहं सहिष्णु ॥ ११४॥ स्वयं गुरुत्राम्यति नैक्ष्यहेतवे, अघाखुगेहेऽनखसः क्रियोञ्चवे । खन्धं धनं राति मुदा स्वशिप्ययोर्जुङ्क्तेऽवशिष्टं विरसं पुरस्तयोः ॥ ११५॥ असारतुवाशनतः कृशो गुरुर्जझे विमाखस्य जयादिवोन्मुरुः । समीक्ष्य। शिष्यक्तियं विचिन्तयामासेति नो चारु कृतं यतो मया ॥११६॥ केशः समागत्य गुरोर्विनिर्मितः, स्वनुक्त्युपायः क्रियते पुरोऽमुतः । व्यखोक्यथादर्शनकृत्तदजनं, तेमेष्टकाखे सुधियेव खञ्जनः॥११७॥ शिष्यावनापृष्ठय गुरुं सदञ्जनौ श्रीचन्मगुप्तावसथे ततोऽतनौ । जोज्यहणे जग्मतुरेव सत्वरं, विलोकयामास न कोऽपि तौ परम् ॥ ११॥ खग्नौ च जोक्तुं सह पार्थिवेन, सौहित्यमाप्तौ नृपन्नोजनेन । तावेवमेव प्रतिवास्रमत्तः, मानृत्कशीयानजवधिवत्तः ॥ ११ ॥ चाणाक्यपृष्टो वदति स्म चार्यः, केनापि मे गृह्यत एष आर्य । न्यादः परं नैव मयावगम्यते, स स्वोदरे नीरस एव जुज्यते ॥ १० ॥ वितर्कयामास ततो विजाती, रौघोऽस्ति दुष्काल इहेष्टघाती । स्थालस्थितः कोऽपि तदस्य लुंक्त. प्रचन्नतामञ्जनतः प्रयुङ्क्ते ॥ ११॥ आहारशाखाङ्गणके प्रकीर्ण, सूोष्टिकाचूर्णमश्रो अजीर्णम् । चाणाक्यदृष्टौ पतिता च उधियोर्जातौ पदौ तत्र तदोजयोस्तयोः ॥ १२॥ यावन्नरः कोऽपि न पेतिवान् दृशि, घारे निरोधो रचितोऽररस्पृशि । धूमस्तदाऽकारि च बाष्पवाहकस्तेनाजनिष्टादिण करत्प्रवाहकः ॥ १३ ॥ तत्काखमुत्तीर्णदृगञ्जनौ तौ, दृष्टौ मणी वाऽजलेन धौतौ । स्वोपाश्रये हीतहृदाऽथ संप्रेषितावमात्येन ततोऽप्रकम्पे ॥ १२॥ अहं त्वमुच्यामपवित्रतामवापितो नृत्नर्तेति शुशोच जामवान् । त्रिदमिना तावदवाचि धीजूता, खखाटपहे चुकुटिं च बिज्रता ॥ १२५॥ कृतार्थजन्माद्य १ प्रतिसरं भक्षयतः. २ मक्षकः. ३ कपाटस्यूशि. ५ क्रोधवान् . 413 SAXAMTKALAM % ततो विजाती, रोमाये । न्यादा परमात्नशीयान नवनि सौचा % % Jain Education international For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506