Book Title: Updeshpad Granth Part 02
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust
View full book text
________________
૪૫૩
ઉપદેશપદ : ભાગ-૨ विजाहरखिंसा माणुसोत्ति अणियत्तणे असमगो य । पडिछंदयचंडाली, राय णिवणाए वीवाहो ॥९८३॥ भोगो विज्जाहरसाहणेहिं णो एक्कसे मिलाणाई । सहिहासा संवेगो, अरहागमणं च णिक्खमणं ॥९८४॥ बभिद भोग चवणं, रायसुय पियंकरोत्ति चक्कित्तं । एयस्सा मंतित्तं, अइसयपीईए चिंतत्ति ॥९८५॥ अरिहागमम्मि पुच्छा, सिढे संवेग चरणपव्वजा । चित्ताभिग्गहपालण, सेढी णाणं च सिद्धी य ॥९८६॥
संग्रहगाथाक्षरार्थ:-'शुकः' कश्चिच्चूतमञ्जरीभिः कृतजिनप्रतिमापूज आसीत् । तस्य च मरणमभूत्। स च राजपल्याः कुण्डलस्वप्नसूचितः पुत्रो जातः । तथा तस्य जन्मनि नालनिखननार्थं भूमौ खन्यमानायां निधिरुद्घटितः तस्य निधिकुण्डल इति नाम कृतम् । कलाश्च गृहीताः । यौवनं प्राप्तः । स्त्रीषु नो रागः संभूतः ॥९७४॥ इत्येवं शुकिकाया अप्यन्यत्र नगरान्तरे राजदुहितुर्जातायाः सत्या न नैवापरपुरुषे क्वचिदपि रागः समभूत् । मुक्त्वैकं समाकर्णितासाधारणगुणं निधिकुण्डलमिति । गोपितश्च तया निजोऽभिप्रायः । ततो गुरुजने चिन्ता संवृत्ता । मंत्रिणो ज्ञाने पुरुषानुरागविषये जाते सति उष्ट्रयश्चरिकारूपाः सर्वत्र प्रहिताः । नामादि च नामस्थानरूपादिलक्षणं प्रतिच्छन्दकारूढं राजपुत्राणां दर्शितं तस्याः ॥९७५॥ इतरस्यापि निधिकुण्डलस्य स्वस्वप्ने दृष्टायां तस्यां रागोऽभूत् । तस्यास्तु तत्कीर्तिसमाकर्णनेन रागः सम्पन्न एवेत्यपिशब्दार्थः । 'मिथः' परस्परम् । इतिः च्छन्दःपूरणार्थः । 'चित्रे' प्रतिबिम्बरूपे विषयभूते दर्शनाज्जाने सम्पन्ने सति वरणं कन्यकायाः । ततो लाभः संवृत्तः । विवाहार्थं गमने निधिकुण्डलस्याटवीमध्येऽश्वहरणं सम्पन्नम् । इति प्राग्वत् ॥९७६॥ मन्त्रार्थिना कापालिकेन हृता पुरन्दरयशा घातार्थमण्डले निवेशिता । अत्रान्तरे तस्या दर्शनं निधिकुण्डलस्य सञ्जातं, मोक्षश्च तस्याः कृतः । गमनं च श्वशुरगृहे । वीवाहो वृत्तः । भोगा लब्धाः । अन्यदा पितृवधः सम्पन्नः । लब्धराज्येन च निधिकुण्डलेन चैत्यभवनमकारि । तीर्थकरसमीपे दीक्षा प्रतिपन्ना ॥९७७॥ ततः सौधर्मे देवतयोत्पन्नस्य तस्य कलत्रस्य भोगाः संवृत्ताः । च्यवनं च तस्मात् । जातश्च नृपसुतो ललिताङ्गनामा । कलाग्रहो वयश्च सम्पन्नम् । इतिः प्राग्वत् । इतरा पुरन्दरयशा नरेन्द्रदुहिता समजनि । स्वयंवरो विहितः तत्रागमनं बहूनां राजपुत्राणाम् ॥९७८॥ मिलितेषु च राजपुत्रेषु चतसृषु

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538