Book Title: Updeshpad Granth Part 02
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust
View full book text
________________
પ૨૬
उपहेश५६ : भाग-२ ___'लेशोद्देशेन' लेशतः सामान्यभणनरूपेण एतानि उपदेशपदानि मया समाख्यातानि 'समयात्' सिद्धान्तादुद्धत्य पृथक्कृत्य । किमर्थमित्याह-'मन्दमतिविबोधनार्थं' मन्दा संशयानध्यवसायविपर्यासविह्वला मतिरर्थावबोधशक्तिर्येषां ते तथा, तेषां विबोधनार्थमिति ॥१०३८॥
હવે ઉપસંહાર કરતા ગ્રંથકાર કહે છે
ગાથાર્થ–મેં આ ઉપદેશના પદો મંદ મતિ જીવોના બોધ માટે સિદ્ધાંતમાંથી ઉદ્ધરીને સંક્ષેપથી અહીં કહ્યાં છે.
ટીકાર્થ–સંક્ષેપથી સામાન્ય કથનથી.
મંદમતિ જીવો–મંદ એટલે સંશય-અનધ્યવસાય-વિપર્યાસથી વ્યાકુળ. મતિ એટલે અર્થને સમજી શકવાની શક્તિ. જેમની અર્થને સમજવાની શક્તિ સંશય-અનધ્યવસાયવિપર્યાસથી વ્યાકુળ છે તે જીવો મંદ મતિ છે.
रीने-मरा रीने. (१०३८ सिद्धस्तावदयं ग्रन्थः परं केन रचित इत्यस्यां जिज्ञासायां ग्रन्थकार एव कृतज्ञतागी स्वनामाङ्कामिमां गाथामाह
जाइणिमयहरियाए, रइता एते उ धम्मपुत्तेण । हरिभदायरिएणं, भवविरहं इच्छमाणेणं ॥१०३९॥
याकिनीमहत्तराया-याकिनीनामिकायाः श्रुतशीलजलधिवेलायाः प्रवर्त्तिन्याः, रचितानि दृब्धान्येतानि त्वेतानि पुनरुपदेशपदानि, 'धर्मपुत्रेण' धर्म प्रतीत्य नन्दनेन तदन्तरङ्गधर्मशरीरनिष्पादकत्वात् तस्याः । केनेत्याह-हरिभद्राचार्येण-यः किल श्रीचित्रकूटाचलचूलानिवासी प्रथमपर्याय एव स्फुटपठिताष्टव्याकरणः सर्वदर्शनानुयायितर्ककर्कशमतिरतएवमतिमतामग्रगण्यः प्रतिज्ञातपरपठितग्रन्थानवबोधेतच्छिष्यभावः, आवश्यकनियुक्तिपरावर्त्तनाप्रवृत्तयाकिनीमहत्तराश्रयसमीपगमनोपलब्ध चक्किदुगं हरिपणगं'–इत्यादिगाथासूत्रः, निजनिपुणोहापोहयोगेऽपि कथमपि स्वयमनुपलब्धतदर्थः, तदवगमायमहत्तरोपदेशात् श्रीजिनभद्राचार्यपादमूलमुपसर्पन्नन्तरा जिनबिम्बावलोकनसमुत्पन्नानुत्पन्नपूर्वबहलप्रमोदवशात् समुच्चरित- 'वपुरेव तवाचष्टे'इत्यादिश्लोकः, सूरिसमीपोपगतावदातप्रव्रज्योज्यायसीस्वसमयपरसमय-कुशलतामवाप्य महत्प्रवचनवात्सल्यमवलम्बमानश्चतुर्दशप्रकरणशतानिचकार, तेनहरिभद्रनाम्नाऽऽचार्येण कीदृशेनेत्याह- 'भवविरह' संसारोपरममिच्छताभिलषता ॥१०३९॥
॥ इति समाप्तेयं सुखसम्बोधनी नामोपदेशपदवृत्तिः ॥

Page Navigation
1 ... 531 532 533 534 535 536 537 538