Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 417
________________ 10 15 ३७४ सव्वगहाणं पभवो, महागही सव्वदोसपायट्टी । कामग्गहो दुरप्पा, जेणऽभिभूयं जगं सव्वं ॥ २१०॥ सर्वेषां ग्रहाणां सर्वोन्मादानां प्रभव उत्पत्तिस्थानं महाग्रहो गरीयानुन्मादः । सर्वदोषाणां व्रतलोप5 परदारापकर्षणादीनां प्रेष्ठतया प्रकर्षकः प्रवर्त्तकः । कोऽसौ ? कामग्रहो मदनोन्मादो, दुरात्मा दुष्टस्वभाव येनाऽभिभूतमात्मीकृतं जगत्सर्वमिति ॥२१०॥ 20 एतदेवाह— [ कर्णिकासमन्विता उपदेशमाला । गाथा - २१०-२१३] अभिमानमात्रमयं कामो, न परमार्थतः सुखहेतुरित्याह जो सेवइ किं लहइ ?, थामं हारेइ दुब्बलो होइ । पावेइ वेमणस्सं, दुक्खाणि य अत्तदोसेणं ॥ २११॥ यः सेवते कामं, स किं लभते तृप्त्यादिकम् ? न किञ्चिदित्यर्थः । केवलं स्थाम बलं हारयति । तत एव दुर्बलो भवति । प्राप्नोति च वैमनस्यं मानसोद्वेगं देयिततमानवाप्ति-विप्रलम्भादिप्रभवं दुःखानि च क्षयव्याधिप्रमुखानि आत्मदोषेण स्वापराधेन कामप्रसराऽनिवारणलक्षणेनेति ॥ २१९ ॥ कामजं सुखमपि तत्त्वतो दुःखमेवेत्याह जह कच्छुल्ल कच्छु, कंडुयमाणो दुहं मुणइ सुक्खं । मोहाउरा मणुस्सा, तह कामदुहं सुहं बेंति ॥ २१२ ॥ यथा कच्छूरः पामनः कच्छू पामां कण्डूयमानो नखादिभिरुल्लिखन् उपतापरूपं दुःखमेव मनुते सौख्यम् दृष्टान्तमुक्त्वा दान्तिकमाह - मोहातुरा मदनविपर्यासविह्वलाः मनुष्यास्तथा कामदुःखं सुखं ब्रुवते संतोषात् परस्मै कथयन्ति इति ॥ २१२ ॥ तेषां च विपाकमाह विसयविसं हालहलं, विसयविसं उक्कडं पियंताणं । विसयविसाइणं पिव, विसयविसविसूइया होई ॥२९३॥ विषया एव प्राणान्तहेतुत्वाद् विषं हालाहलं सदा नूतनमिवाऽतीवतीव्रतया सद्योघातित्वादवकाशनिरासतोऽप्रतीकार्यम् । तदपि तादात्विकसुखास्वादसादराणां दुर्मतीनां किंपाकफलवदापातमधुरतयाऽप्युपादेयं स्यादिति निराचिकीर्षुराह विषयविषम् उत्कटं पिबतां पानोपभोगक्षणेऽपि उत्कटम् - प्रत्यूहव्यूहोपनिपातशङ्कया 25 मुखभङ्गदायित्वात्तीव्रम् । तदुत्कर्षप्रकर्षचिख्यापयिषयाह - विषयविषाजीर्णमिव उपमानान्तराभावादात्मनैव उपमानेन उपमेया विषयविषविसूचिका दुर्जरा विषयविषातिशयप्रसूर्विसूचिका दुरन्तानन्तभवान्तरभ्रान्तिसम्भूतविविधबाधासम्बाधवती दुःखासिका भवतीत्यनन्वयेन कालकूटादिविषेभ्योऽप्याधिक्यं विषयविषस्य सूचितम् । आत्मनैवोपमेयस्योपमानेन स्यादनन्वय इति । सुप्रतीतमेव च विषयाणां विषत्वम् । १. प्रकृष्टतया - L, B, KH, A । २. दयितमानावाप्ति H, KH दयितमानवाप्ति - B, D। ३. दुःखांतमु - P। ४. दातमाह P । ५. विकला - P । ६. सुख - C । ७. त्यन्वयेन - D, L त्यनित्यत्वयेन KH | ८. दन्वय - KH |

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564