Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
परिशिष्टम्
। [२] उपदेशमालाकर्णिकावृत्तौ उद्धरणानामकाराद्यनुक्रमः ॥
उद्धरणांश: ग्रन्थनाम पत्राङ्कम् | उद्धरणांश:
ग्रन्थनाम
पत्राङ्कम् [अ]
उचितादहिताद्धीमान् [आयुर्वेदे] ४७५ अइसुट्टिओ त्ति गुणसमुइओ त्ति [ उप.मा./६८] १५ उदाहरणसाधर्म्यात् [न्यायभाष्ये] २१५ अकर्त्तव्यं न कर्त्तव्यं
] ४४९ [ए] अत्थं भासइ अरिहा [आ.नि./९२ पूर्वा.] ४७७ एगखित्तविहारी
] ४३४ अधर्माणि च कर्माणि [
एवमेवगओ जम्मो
] ४५९ अनागतमतीतं च नार्थकारी [
] ३६८
[क] अनोवृषखरोष्ट्राश्व] ३८३ | कणोत्पेषादिभिः
] ३८३ अप्पच्छित्ते य पच्छित्तं [बृ.क./६४२२] ४३८ | कण्टकेनापि ये स्पृष्टाः [
__] ३८२ अमांसभक्षणं नृणाम् ] ३८२ कथं तोषयितुं शक्यः
] ३६८ अमांसाशी जगद्वन्धुः [
] ३८२| कप्पा आयप्पमाणा [ओ.नि./७०६ पूर्वा. ]४३० असंकिलिटेहिं समं वसिज्जा [ द.वै.चू.२-गा.९ उत्त.] ३७७ | करोति मातेव हितानि साधोः [
] ३८४ अहिंसालक्षणं धर्म
] ३८२ कविला इत्थं पि इहयं पि [महावीरचरिते] २१९ आउट्टिया उवेच्चा [य.स./१००] ४३७ | कायप्पयोगसुयवय
] ८४ [आ]
कारणपडिसेवा वि हु [नि.भा./४५९] ४२४ आकरे दन्तकेशास्थि
[ .
] ३८३ | कालतियं लिङ्गतियं [प्र.सा./८९६] ४०७ आघातं नीयमानस्य ] ३७३ | काले कलौ खले लोके
] ४२५ आणाए अमुक्कधुरा ] ४३४ | क्रतुनिर्विघ्नसंभारः
] ३८२ आणाए अवहतं
[दं.प्र./१९५] 11901 ३१७
| [क्ष] आलू तह पिंडालू [प्र.सा./२४०] क्षेत्रकूपतडागादिकरणे
] ३८३ आहाकम्मुद्देसिय
[पि.नि./९२] ४०७ [ख] [इ]
खंडइ पीसइ भुंजइ [पि.वि./८६] ४०९ इ-जे-राः पादपूरणे [सिद्धहे./८/२-२१७] ४३१] खण्डनी पेषणी चुल्ली
] ३८२ इक्केण कयमकज्जं [
] ३१५ [ग] इच्छा हु आगाससमा अणंतिआ [ ] ३८५ गता ये पूज्यत्वं
] ४५३ इय सोलस सोलस
गिरिकन्नि किसलयपत्ता [प्र.सा./२३८] ३८२ [3]
गुणपरिवुड्डिनिमित्तं
] ४३४ उग्रं तपः कपटता
| गुणसुट्ठियस्स वयणं
] ८६

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564