Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 540
________________ ४९७ [ परिशिष्टम् [ ४] उपदेशमालाकर्णिकावृत्तौ कथानकानामनुक्रमः ॥] २१. शालिभद्रः॥ विवेक-गृहत्याग-देहशोषणस्य बहुफलत्वे २२. अवन्तीसुकुमालः ॥ कष्टाधिसहने २३. सुनक्षत्रमहर्षिः ॥ विनेयस्य गुरुप्रतिबन्धदाढ्य २४. प्रदेशिराजा ॥ सुखावाप्तिदुःखमुक्तिगुर्वधीनत्वे २५. कालिकाचार्यः ॥ प्राणात्ययेऽपि अधर्म्यमभणितव्ये २६. बलदेव-रथकारक-मृगाः ॥ सद्गोचरानुमोदनस्यापि महाफलत्वे २७. सङ्गमस्थविराचार्यः ॥ अपवादसेवनेऽप्याराधकत्वे २८. वारत्तर्षिः ॥ गृहस्थसंसर्गोत्थमालिन्ये २९. चन्द्रावतंसराजा ॥ शरीरव्ययेऽपि धृतिमत्यागे ३०. सागरचन्द्र-कमलामेले ॥ दृढव्रते ३१. कामदेवश्रावकः ॥ देवकृतोपसर्गेऽपि निश्चलत्वे ३२. द्रमकः ॥ अविवेकेन दुर्गतिपाते ३३. दृढप्रहारी॥ आक्रोशादिसहने ३४. सहस्त्रमल्लः ॥ क्षमायाम् ३५. स्कन्दकुमारः ॥ रागत्यागे ३६. कनककेतुः ॥ स्वजनानां अनर्थहेतुत्वे-पितृवैसदृश्ये ३७. भरतः ॥ भ्रातृवैसदृश्ये ३८. कोणिकः ॥ पुत्रस्नेहविपरिणतौ ३९. चाणक्यः ॥ सुहृत्प्रीतिविपरिणतौ ४०. सुभूमः ॥ निजकस्नेहस्य विपाकदारुणत्वे ४१. आर्यमहागिरिः॥ अनिश्रितविहारित्वे ४२. जम्बूस्वामी॥ निर्लोभतायाम् पूर्वभवाः॥ जम्बू:-मधुबिन्दुः॥ ज्ञातेयः॥ महेश्वरदत्तः॥ समुद्रश्री:-गुडमण्डकलोभी ॥ जम्बू:-मांसातिलोलकाकोलः ॥ पद्मश्री:-वानरः ॥ जम्बूः-पुण्यसारः ॥ प्रमादे पद्मसेना-भोगिनी॥ उभयभ्रष्टस्थितौ जम्बू:-विद्युन्माली॥ मोहमज्जने कनकसेना-शङ्खधमकः ॥ अनुशयास्पदत्वे जम्बू:-मूर्खकपिः ।। नभ:सेना-बुद्धिस्त्री॥ जम्बूः-वाजिराजः॥ कनकश्री:-पुण्यहीनः ॥ जम्बू:-कमठः ॥ कनकवती-मा साहसपक्षी ॥ ८७/२०२-२०६ ८८/२०७-२०८ १००/२११-२१४ १०२/२१५-२१७ १०५/२१८-२१९ १०८/२२०-२२२ ११०/२२३-२२४ ११३/२२४-२२७ ११८/२२८-२२९ १२०/२२९-२३० १२१/२३१-२३३ १२२/२३३ १३६/२३६-२३७ १३७/२३८ १४१/२३९-२४० १४६/२४१-२४४ १४७/२४४-२६२ १४९/२६२-२६६ १५०/२६६-२७१ १५१/२७१-२७४ १५२/२७४-२७९ १५३/२७९-३११ २७९-२८३ श्लोक-१५५-१७६ श्लोक-१७८-२१९ श्लोक-२२१-२३८ श्लोक-२४०-२५५ श्लोक-२५७-२७४ श्लोक-२७६-३१७ श्लोक-३१९-३५६ श्लोक-३५९-५०३ श्लोक-५०५-५२९ श्लोक-५३२-५४९ श्लोक-५५१-५६८ श्लोक-५७१-५८६ श्लोक-५८८-६३१ श्लोक-६३२-६५७ श्लोक-६५९-६६७ श्लोक-६६८-६७१

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564