Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४९८
जम्बू:-सहमित्र-पर्वमित्र-प्रणाममित्राणि ॥ जयश्री:-नागश्रीः॥
जम्बू:-ललिताङ्गः॥ ४३. मेघकुमारः॥ ४४. सत्यकिः ॥ ४५. दशाहनेता कृष्णः ॥ ४६. चण्डरुद्रशिष्यः ॥ ४७. अङ्गारमर्दकशिष्याः ॥ ४८. पूष्पचूला-अनिकापुत्रः ॥ ४९. मरुदेवी ॥ ५०. करकण्डुः ॥ ५१. द्विमुखः ॥ ५२. नमिः (युगबाहुः-मदनरेखा)॥ ५३. नगातिः ॥ ५४. सुकुमारिका-शासकभ्रासकौ ॥ ५५. आर्यमङ्गः ॥ ५६. गिरिशुकपुष्पशुकौ ॥ ५७. शैलकपन्थकौ ॥ ५८. नन्दिषेणः ॥ ५९. शशिप्रभः ॥ ६०. शिवपुलिन्दौ ॥ ६१. श्रेणिकश्वपाकौ ॥ ६२. भागवतकाश्यपौ ॥ ६३. मेतार्यः ॥ ६४. कपटक्षपकः ॥ ६५. दर्दुराङ्क ॥ ६६. कालशौकरिकपुत्रः सुलसः ॥ ६७. जमालिः ॥ ६८. कूर्मः ॥
[कर्णिकासमन्विता उपदेशमाला]
श्लोक-६७३-७११
श्लोक-७१३-७३८ कामभोगातृप्तौ
श्लोक-७४२-८०२ गुरुकुलवासकर्तव्ये
१५४/३१२-३१४ स्त्रीणां अपायहेतुत्वे
१६४/३१८-३२१ साधूपास्तौ
१६५/३२१-३२२ विनयस्य आराध्यजनोपकारफलत्वे १६७/३२३-३२४ कृतज्ञतायाम्
१६८/३२५-३२६ लघुकजीवस्वरूपे
१७०/३२६-३३० अप्रमादोपदेशे
१७९/३३३ प्रत्येकबुद्धत्वे
१८०/३३४-३४० प्रत्येकबुद्धत्वे
१८०/३४०-३४२ प्रत्येकबुद्धत्वे
१८०/३४२-३५१ प्रत्येकबुद्धत्वे
१८०/३५१-३६४ इन्द्रियग्रामस्याविश्वसितव्यत्वे
१८२/३६५-३६६ सौख्ये आस्थायाः दोषरूपत्वे
१९१/३६८-३७० असाधुसाधुसङ्गतिजदोषगुणे
२२७/३७८-३७९ कदाचित् शिष्यस्य गुरूपकारित्वे
२४७/३८६-३८९ कर्मणः प्रबलत्वे
२४८/३९०-३९२ गुरुकर्मणा उपहतत्वे
२५४/३९४-३९५ ज्ञानदातुः पूज्यतमत्वे
२६५/३९७-३९८ जात्यादिहीनगुरोरपि विनय एव कर्त्तव्यत्वे २६६/३९८-४०० गुरुनिनुवानानां दोषे
२६७/४०० जात्यादिमदस्य दुर्विपाकत्वे ।
३३३/४१७-४२१ मायिकस्य शोचनीयावस्थापाते
३८६/४३२-४३३ मरणजीवितयोर्चतुर्भङ्गीवर्णने
४४०/४४५-४४८ प्राणत्यागेऽपि परपीडावर्जनशीलत्वे ४४५/४५०-४५१ सन्मार्गस्खलनाद् वचनीयत्वे
४५९/४५४-४५७ कायनियमने
४८४/४६३-४६४

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564