SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ४९८ जम्बू:-सहमित्र-पर्वमित्र-प्रणाममित्राणि ॥ जयश्री:-नागश्रीः॥ जम्बू:-ललिताङ्गः॥ ४३. मेघकुमारः॥ ४४. सत्यकिः ॥ ४५. दशाहनेता कृष्णः ॥ ४६. चण्डरुद्रशिष्यः ॥ ४७. अङ्गारमर्दकशिष्याः ॥ ४८. पूष्पचूला-अनिकापुत्रः ॥ ४९. मरुदेवी ॥ ५०. करकण्डुः ॥ ५१. द्विमुखः ॥ ५२. नमिः (युगबाहुः-मदनरेखा)॥ ५३. नगातिः ॥ ५४. सुकुमारिका-शासकभ्रासकौ ॥ ५५. आर्यमङ्गः ॥ ५६. गिरिशुकपुष्पशुकौ ॥ ५७. शैलकपन्थकौ ॥ ५८. नन्दिषेणः ॥ ५९. शशिप्रभः ॥ ६०. शिवपुलिन्दौ ॥ ६१. श्रेणिकश्वपाकौ ॥ ६२. भागवतकाश्यपौ ॥ ६३. मेतार्यः ॥ ६४. कपटक्षपकः ॥ ६५. दर्दुराङ्क ॥ ६६. कालशौकरिकपुत्रः सुलसः ॥ ६७. जमालिः ॥ ६८. कूर्मः ॥ [कर्णिकासमन्विता उपदेशमाला] श्लोक-६७३-७११ श्लोक-७१३-७३८ कामभोगातृप्तौ श्लोक-७४२-८०२ गुरुकुलवासकर्तव्ये १५४/३१२-३१४ स्त्रीणां अपायहेतुत्वे १६४/३१८-३२१ साधूपास्तौ १६५/३२१-३२२ विनयस्य आराध्यजनोपकारफलत्वे १६७/३२३-३२४ कृतज्ञतायाम् १६८/३२५-३२६ लघुकजीवस्वरूपे १७०/३२६-३३० अप्रमादोपदेशे १७९/३३३ प्रत्येकबुद्धत्वे १८०/३३४-३४० प्रत्येकबुद्धत्वे १८०/३४०-३४२ प्रत्येकबुद्धत्वे १८०/३४२-३५१ प्रत्येकबुद्धत्वे १८०/३५१-३६४ इन्द्रियग्रामस्याविश्वसितव्यत्वे १८२/३६५-३६६ सौख्ये आस्थायाः दोषरूपत्वे १९१/३६८-३७० असाधुसाधुसङ्गतिजदोषगुणे २२७/३७८-३७९ कदाचित् शिष्यस्य गुरूपकारित्वे २४७/३८६-३८९ कर्मणः प्रबलत्वे २४८/३९०-३९२ गुरुकर्मणा उपहतत्वे २५४/३९४-३९५ ज्ञानदातुः पूज्यतमत्वे २६५/३९७-३९८ जात्यादिहीनगुरोरपि विनय एव कर्त्तव्यत्वे २६६/३९८-४०० गुरुनिनुवानानां दोषे २६७/४०० जात्यादिमदस्य दुर्विपाकत्वे । ३३३/४१७-४२१ मायिकस्य शोचनीयावस्थापाते ३८६/४३२-४३३ मरणजीवितयोर्चतुर्भङ्गीवर्णने ४४०/४४५-४४८ प्राणत्यागेऽपि परपीडावर्जनशीलत्वे ४४५/४५०-४५१ सन्मार्गस्खलनाद् वचनीयत्वे ४५९/४५४-४५७ कायनियमने ४८४/४६३-४६४
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy