Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
[ परिशिष्टम् [ ३ ] उपदेशमालाकर्णिकावृत्तौ कतिपयसूक्तिनामकाराद्यनुक्रमः ॥ ]
नौ मौलिर्मोलो हि युज्यते ॥
नियम्यते मतिः केन नियतेरनुसारिणी ॥
१३१ / ४८ | ३६६ / १६ १०६ / ११९
निर्बलानां छलं बलम् ॥ निष्कुत्रिमा हि नारीणां भक्तिर्भर्तुषु कार्मणम् ॥ ३६०/६७२
नृणां वक्त्याकृतिर्गुणान् ॥
११८ / १६९
[ प ]
पतिः स्त्रीणां हि दुस्त्यजः ॥ पादान् ममर्द कार्येण गर्दभस्य जनार्दनः ॥ पुंसां पूजा हि भूजानिजनिता जनयेद्धनम् ॥ पुण्यैरपश्यं पश्यन्ति तदेकाग्रहृदो न किम् ॥ पूज्या केन क्व नाकृतिः ? ॥ पूर्वमासन्नपातानां धर्मात् पच्यवते हि धीः ॥ प्रकृतिः खलु दुस्त्यजा ॥ प्रणिपातावधिः क्रोधः सत्तां हि परिकीर्तितः ॥ प्रतिकर्त्ता रुजां वैद्यो गुरुर्दुष्कर्मणां पुनः ॥ प्रभोरेव हि धैर्येण जयन्ति प्रभुकार्यिणः ॥ प्रौढान्यपि हि दुःखानि विस्मार्यन्तेऽतिकोतुकैः ॥ २९८/४८७
२१५/१८
१२२/२५०
[ब]
बालदुर्विनयः प्रीत्यै महतामहतान्तरः ॥ बाललाल हर्षो हि देवीनामपि दुर्लभः ॥ बुद्धिः कर्मानुसारिणी ॥
२०५ / ६१ १५३/१५३
१६३/३९९
१२०/२०५
१२२/२५२
३४७/३५२
६१ / ७०१ २४९/११६
[भ]
भुजङ्ग गृहे वस्तुमस्ति कोऽपि किमु क्षयः ? ॥ ११५/९४ भोगाः कुत्र न भोगिनाम् ॥
११७ / १२५
[म]
मद्याद् विषादपि श्रीणां मोहशक्तिर्महीयसी ॥ मषीलिप्तोऽपि कुरुते न हंसः काककूजितम् ॥ मायाघाते जघन्यानां कुतस्त्याः स्युर्जयश्रियेः ॥ मुकुटेनापि किं तेन शीर्यते येन मस्तकः ॥ मुक्तापङ्क्तिधिया हन्ति सिंहः
किं हस्तिमस्तकम् ॥ [य]
यात्यन्धोऽपीहितं स्थानं लगितः सरले पथि ॥ [ल ] लोकः कृतानुकारी हि परमार्थपराङ्मुखः ॥ [ व ]
वनं भञ्जन्निभः केन रक्ष्यः पञ्चाननं विना ॥
३५९/६६७
३५/५५
१२०/२१७ १८७/५९ |
४९५
३९५/१८
१४३ / १५
वपुः कष्टं तपः स्याच्चेन्नारकास्तत्तपोधनाः ॥ वानेयं पुष्पमादेयं मलस्त्याज्योऽङ्गजोऽपि यत् ॥ विद्भिस्तथागतिर्गीता जन्तोरन्ते यथामतिः ॥ विद्या विनयेनाऽधिगम्यते ॥
२१३ / ४६
४००/४४
१६३ / ४१४
१४१/२५
विना दिनाधिपोपास्ति नास्ति दृश्यं महन्महः ॥ विप्रलब्धावकाशा हि विप्रलब्धाः परःशताः ॥ विषयेण विषेणेव मूर्च्छन्मूर्छाः स्मरन्ति किम् ॥ वृत्तिश्च रक्षकश्च स्यान्मन्त्री भूपफलद्रुमे ॥ व्यवसायो वृथा भाग्यं कालेनाऽपि फलेग्रहिः ॥१२३/२७३
३९/१५३
१८५/२७
[श ] शान्ति धराधरस्याग्निर्नैति धाराधरं विना ॥
[ श्र]
श्रीणां हि फलं द्विमित्रदर्शनम् ॥
श्रेयसे सङ्गतं सताम् ॥
श्रेयसे हि गुरुस्तुतिः ॥
[ स ]
सत्सङ्गाद्वर्द्धते हि धीः ॥
३८ / ११५ सन्तोऽकृत्यं न कुर्युः श्रीवरणे मरणेऽपि वा ॥ सरागा कुत्र साऽरयः ? ॥
१८२/२४ २५४ / २५१
सर्वं सरसमापाते विपाके विरसं पुनः ॥ सर्वनाशऽशनाशेन रक्षणीयो विचक्षणैः ॥ सर्वानाऽङ्गुलयः समाः ॥ साध्यते सुकृतैर्न किम् ॥
११२/६
३१४/५३
सापदां कुत्र निर्वृतिः ॥
११७ / १२६
१६३ / ४०८
२७९/११६
१६६/४७०
सुख-दुःखैकभागिन्यो जनन्यो ह्यात्मजन्मनाम् ॥ सूनोरिव सुशिष्यस्य को न रागेण लिप्यते ॥ स्खलत्येव प्रमादे हि देहिनां सुकृतक्रमः ॥ स्त्रीभिर्लङ्घ्या न भर्तृवाक् ॥ २५३ / २१९ स्त्रीणां भ्रातृ-पितृभ्योऽपि पतिवृद्धिर्यतः प्रिया ॥ १०७/१३९ स्वगृहेऽपि गृही गच्छत्यगृहीतपथः किम् ॥ ११२/७ स्वस्मै कः किं न यच्छति ॥
२६३/२४
२६४/४४
१२४/३०६
[ह] २६६ / १०२ हद्वेत्ति सुजनं जनम् ॥
१७३/१३५
१९४/२२९
४४६ / ३७
३१०/८१०
१५८/२७६
...
४५१ / ३९ ४४८/८९
११७ / १२५
२२० / १३ १३१/४६/४९
११७/१३०
हृताखिलकलाशोभोऽतिलोभो हि न शोभनः ॥ २९०/२९४

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564