Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४४२
नाणाहियस्स नाणं, पुज्जइ नाणा पवत्तए चरणं ।
जस्स पुण दुह एक्कं पि नत्थि तस्स पुज्जए काई ? ॥४२४॥
ज्ञानाधिकस्य सम्बन्धि ज्ञानं पूज्यते । यतो ज्ञानात्प्रवर्त्तते चरणं तज्जन्यत्वात्तस्य । यस्य पुनर्द्वयोर्ज्ञानाचरणयोरेकमपि नास्ति, तस्य पुरुषस्य किं पूज्यते ? न किञ्चित्, एतेन व्यवहारतो ज्ञानं 5 चरणरहितमपि स्याच्चरणं तु ज्ञानेन विना नास्तीत्यतो ज्ञानहीन उभाभ्यामपि हीन एवेति ॥ ४२४॥ तत्त्वतस्तु ज्ञानादीनां मिथः सापेक्षाणामेव साधकत्वं न निरपेक्षाणामित्याह
नाणं चरित्तहीणं, लिंगग्गहणं च दंसणविहीणं ।
25
[ कर्णिकासमन्विता उपदेशमाला । गाथा- ४२४-४२९]
संजमहीणं च तवं, जो चरइ निरत्थयं तस्स ॥४२५ ॥
ज्ञानं चारित्रहीनम् लिङ्गग्रहणं च रजोहरणादिधारणं दर्शनविहीनं श्रद्धानशून्यम्, संयमहीनं च तपो
10 यः सर्वमप्येतच्चरति सेवते, निरर्थकं तस्य सर्वमिदं मोक्षाऽसाधकत्वादिति ॥४२५॥
30
.
ज्ञानस्याऽपि चारित्रहीनस्य परमार्थतोऽपार्थकत्वमेवेति सदृष्टान्तमाह
जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स ।
एवं खु नाणी चरणेण हीणो, नाणस्स भागी न हु सुग्गईए ॥४२६॥
यथा खरश्चन्दनभारवाही सन् भारस्यैव भागी भवति । न हु नैव चन्दनस्य विलेपनकृत्यार्थमपि स 15 चितादिभस्मन एव भागीति भावः । एवं खु एवमेव ज्ञानी चरणेन हीनो ज्ञानस्य भागी न हु नैव सुगतेर्मोक्षलक्षणाया भागीति ॥ ४२६ ॥ लिङ्गिनो दर्शनशून्यस्य लक्षणमाह
सम्प्रकटप्रतिसेवी निःशूकतया लोकसमक्षं प्रतिसेवितुं संयमप्रतिकूलं श्रयितुं शीलमस्येति स तथा । 20 कायेषु षट्सु रक्षणेन, व्रतेषु पञ्चसु अनुष्ठानेन, यो न उद्यच्छति नोद्यमं कुरुते । अत एव प्रवचनपातनपरमो विहिताऽकरणनिषिद्धाऽऽचरणाभ्याम् आगमलाघवप्रधानः । सम्यक्त्वं पेलवं तस्य युक्त्या तदभाव एवेति भावः ॥ ४२७ ॥ तपस्यपि संयमहीने दोष एवेत्याह
संपागडपडिसेवी, काएसु वएसु जो न उज्जमइ ।
पवयणपाडणपरमो, सम्मत्तं पेलवं तस्स ॥ ४२७ ॥
चरणकरणपरिहीणो, जइवि तवं चरइ सुटु अइगरुयं । सो तिल्लं व किणंतो, कंसियवोद्दो मुणेयव्वो ॥४२८॥
चरणकरणपरिहीनः संयमशून्यो यद्यपि तपश्चरति विधत्ते सुष्ठ अतिगुरुकं चतुर्मासक्षपणादि स तैलमिव क्रीणन् कांस्येन निर्वृत्तः कांस्यिकः आदर्शस्तत्प्रधानो वोद्रो ग्रामेयको मूर्खः यो हि दर्पणतलेन तिलान् मित्वा दत्त्वा च तेनैव च मित्वा तैलं गृह्णाति । तद्वदेव संयमबाह्यतप: कर्त्तापि मूर्ख एवेति मन्तव्यः । स्वल्पेन बहुहारणादिति ॥ ४२८ ॥ तथाहि
१. विहूणं - A
छज्जीवनिकायमहव्वयाण, परिपालणाइ जइधम्मो ।
जइ पुण ताइं न रक्खड़, भणाहि को नाम सो धम्मो ? ॥४२९ ॥

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564