Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४४६
[कर्णिकासमन्विता उपदेशमाला । गाथा-४४०] एक: प्रत्यहालोचोऽग्रासने भोजनं तथा । दीनारो दक्षिणायां च भट्ट ! याच्यमिति त्वया ॥१७॥ अथेदं याचते तस्मै ददौ राजा वदन्नदः । अस्य पत्न्या सपत्नीव वद्धिष्णुः श्रीनिवारिता ॥१८॥ भवन् स राजमान्योऽथ नित्यं लोकैनिमन्त्रितः । दक्षिणालोभतोऽभुङ्क्त प्राग्भुक्तछर्दिकृन्मुहुः ॥१९॥ स क्रमेण समृद्धोऽभूत् प्रासरच्च सुतादिभिः । किन्तूद्वत्तरसः कुष्ठी तथाभोजनतोऽजनि ॥२०॥ तथाभूतोऽपि भुञ्जानोऽग्रासने ग्रासलोभतः । स पृथ्वीपालमालोच्य सचिवैरेवमौच्यत ॥२१॥ स्वं पथ्यादिपरस्तिष्ठन्नालये पालयेद्विज ! । प्रेषयेः पुत्रमत्रैकं भक्ष्य-दक्षिणयोः कृते ॥२२॥ असावथ तथाकारी वृद्धरोगभरो गलन् । पूयेन मक्षिकालक्षकुक्षिम्भरिरभूत् क्रमात् ॥२३॥ क्षिप्तो गृहबहिःकुट्यां त्यक्ताऽऽज्ञैः स सुतैरपि । शूकवक्राऽऽस्यनक्राभिः स्नुषाभिरपि भोजितः ॥२४॥
स्वयमक्षालयत्काष्ठभाजनं भोजनोत्तरम् । भाषयन्नेष लोकाच्च म्रियस्वेत्यापदुत्तरम् ॥२५॥ 10 दध्यौ क्रुद्धोऽथ विप्रोऽयं मया ये लम्भिताः श्रियम् । तैर्दीस्थ्यस्य मृतस्याहं दाहभाण्डमिवोज्झितः ॥२६॥
तत्कुर्वे कुष्ठिनो भक्तिन्यूनान्नूनममूनपि । ध्यात्वेति सोऽवदत् पुत्रांस्तीर्थे कुत्राऽपि याम्यहम् ॥२७॥ किन्त्वयं नः कुलाचारः कुटुम्बाय मुमूर्षुभिः । पशुमन्त्रोषितो देयः कोऽप्यानेयः पशुस्ततः ॥२८॥ श्रुत्वेति तैर्मुदाऽऽनिन्ये मूढतापशुभिः पशुः । चिराय चारितस्तेन तनूद्वर्त्तनवर्तिकाः ॥२९॥
क्रमादभूदयं रोगमयमांसोच्चयः पशुः । ढौकितश्च कुटुम्बाय तेन यत्नेन तत्त्ववत् ॥३०॥ 15 स आशु बुभुजे पुत्रैरालभ्य च विलभ्य च । मुदा कुष्ठैकचित्तस्य पितुः सर्वस्ववत्पशुः ॥३१॥
अथ तीर्थेषु यामीति प्रीतानापृच्छ्य नन्दनान् । अरण्यमरणं ध्यात्वा शरणं सेडुकोऽचलत् ॥३२॥ अर्कत्विषा तृषा मार्गश्रान्त्या क्लान्त्या क्षुधश्च सः । महातापः क्रमादापदरण्ये दूरतो हुदम् ॥३३॥ तीरद्रुपुष्पपर्णादिकीर्णं शीर्णकरक्रमः । उष्णमुष्णांशुतापेन स पाथः क्वाथवत् पपौ ॥३४॥
तत्तरूणां फलग्रासी छायावासी तदम्बुपः । विरेकपतितानेककृमिः सोऽभूत् क्रमादरुक् ॥३५॥ 20 शशीव निशि शाखीव वसन्ते स वसन्निह । उद्भूतनूतनतनुप्रतीकश्रीकतामगात् ॥३६॥
पृच्छद्भ्यः स दिशन् देवसेवामारोग्यकारणम् । पुरं स्वमाप श्रीणां हि फलं द्विमित्रदर्शनम् ॥३७॥ गत्वा निजगृहे सोऽहं युष्मान्निजगृहे तदा । स्वाऽभक्तान् साधु पशुनेत्यवोचत्कुष्ठिनः सुतान् ॥३८॥ अथ पुत्रैश्च मित्रैश्च स्वजनैश्च जनैश्च सः । हाहेत्युक्तः पुरीं त्यक्त्वा पुरं राजगृहं ययौ ॥३९॥
प्रतोलीपालमाहारचेतनस्तुच्छचेतनः । शिश्राय शीतलच्छायनित्यस्थितिरसादसौ ॥४०॥ 25 कदापि सेडुकं द्वास्थः स्वस्थाने न्यस्य सत्वरः । जगामाऽऽरामविचरच्चरमार्हत्प्रणामधीः ॥४१॥
द्वारस्थ: सेडुको द्वारदुर्गाणामग्रतो बलिम् । अभुङ्क्ताऽऽकण्ठमुत्कण्ठाभरलब्धं क्षुधातुरः ॥४२॥
१. मालोवो - KH, मालोचा - K, D। २. श्रीनिराकृता - C, D, K, L । ३. भुंक्ते - A, B । ४. प्रासरत् स्वसुता...B, A, HI ५. तथास्थितो - B, H, A। ६. पालयेद्विजः - KH, D पालयेद्विजः K। ७. मेवैकं - B, A1 ८. भक्ष - B, A| ९. इतस्त्रयः श्लोका: L, C आदर्शयोन सन्ति ।
टि. 1. नक्रम् - नासिका । 2. दाहभाण्डम् - खोखरी हांडी इति भाषायाम् । 3. प्रतीकः० - अवयवः ।

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564