Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
[ कणिकासमन्विता उपदेशमाला । गाथा- ४८१-४८४ ]
किमगं तु पुणो जेणं, संजमसेढी सिढिलीकया हो । सो तं चिय पडिवज्जइ, दुक्खं पच्छा हु उज्जमइ ॥४८२॥
अत्रेदमोऽध्याहारात् इदं तु किम् अकं 'अकं दुःखाऽघयो 'रिति पाठात् किं पापं प्राक्तनगाथोक्तादपि अशक्यतममित्यर्थः । पुनः पूर्वं प्रतिबुद्धय संयमं स्वीकृत्य भूयो येन जीवेन संयमश्रेणिर्गुणपद्धतिः शिथिलीकृता भवति । स जीवस्तामेव संयमश्रेणि प्रतिपद्यते । हुर्निश्चये । ततो निश्चितमसंशयं दुःखं कष्टतरं 5 श्रद्धातुमप्यशक्यं स्वीकृत्य पुनः शिथिलीकृत्य च तत्पश्चाद् भूयस्तस्यैव स्वीकाराय उद्यच्छति उद्यमं करोति महामोहवृद्धेरत्यन्तासम्भाव्यमेवैतदित्यर्थः ॥४८२॥
लघुकर्माणस्तु यदुपदिश्यते तदाचरन्तीति तान् प्रति उपदेशोपनिषदमाह–
जइ सव्वं उवलद्धं, जइ अप्पा भाविओ उवसमेणं । कायं वायं च मणं च उप्पहेणं जह न देइ ॥ ४८३ ॥
४६३
यदि सर्वम् अनन्तरोक्तं वक्ष्यमाणं च सिद्धान्ताभिहितं च उपलब्धं सम्यगवगतं भवद्भिः । यद्यात्माऽन्तःकरणरूपो भावितो वासित उपशमेन रागादिजयेन, एतेन सम्यगुपलम्भकार्यं दर्शितम् । ततो हे विवेकिनः ! पूर्वदोषक्षपणार्थं भाविदोषरक्षणार्थं च कायं वाचं चस्य व्यवहितसम्बन्धान्मनश्च उत्पथेन उन्मार्गेण यथा न ददध्वं यथोत्पथप्रवृत्ता योगा न स्युस्तथा वर्त्तितव्यमिति शेष इत्यर्थः । एतेन योगत्रयनिरोध व आगमार्थानुष्ठानं संयम इत्युक्तं भवति । तथा चोक्तम् - " मनोवाक्कायनियमनं तप" [ ] इति ॥ ४८३॥
तत्र कायमधिकृत्याह
[ कूर्मकथानकम् ॥]
श्रीपार्श्वोत्पत्तिपूतायां वाराणस्यां पुरा पुरि । उपगङ्गमभून्नाम्ना मृतगङ्गातटो हृदः ||१|| तस्माददूरसीमान्ते मालुकाकच्छकोऽभवत् । तत्राभूतां पलाहारौ द्वौ घोरौ घोरवाशिनौ ॥२॥ तपनेऽस्तमितेऽन्येद्युर्नदासन्नतटीचरौ । वृत्तयेऽभिचरत् कूर्मद्वितयं तावपश्यताम् ॥३॥ कमठौ तौ शठौ दृष्ट्वा व्यथितावथ तावपि । पञ्चाङ्गगुप्त इत्याख्यां सत्यतां निन्यतुर्निजाम् ॥४॥
10
हत्थे पाए न खिवे, कायं चालिज्ज तं पि कज्जेण । कुम्मो व्व सए अंगम्मि अंगोवंगाइ गोविज्जा ॥४८४॥
1
हस्तौ पादौ न क्षिपेत् निष्प्रयोजनं न प्रेरयेत् । कायं देहं चालयेत् तदपि न यथाकथञ्चित् ? किं तर्हि-कार्येण ज्ञानादिप्रयोजनेन । तथा कूर्म इव कच्छप इव स्वकीयेऽङ्गे शरीरे अङ्गोपाङ्गानि अत्र 20 पदादीनामुक्तार्थत्वात् पारिशेष्यन्यायेन पञ्चाऽपि इन्द्रियाणि गोपयेत् लीनानि कुर्यादिति तत्त्वार्थः । व्यासार्थस्तु कूर्मज्ञातादवसेयम् ॥४८४ ॥ तथाहि
१. प्रतिपद्यत एव अवधारणार्थस्य एवशब्दस्यात्र संबन्धात् श्रयते एव, दुःखं तु अत्यंतकष्टतरं तु पश्चादुद्यच्छति K, D | २. दुःखं
त एव अवधारणार्थस्य एव... शेषं K, D सदृशः पाठः - KH
टि. 1. घोरवाशिन् (पु०) - फेरु:, भूरिमाय:, सृगालः, शिवा, घोरवासी जम्बुकः एकार्थिकानि ।
15
25

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564