Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 521
________________ 10 ४७८ संतिकरी वुड्डिकरी, कल्लाणकरी सुमंगलकरी य । होउ कहगस्स परिसाए, तह य निव्वाणफलदाई ॥ ५४१ ॥ शान्तिकरी पूर्वार्जितदुरन्तदुरितोपशमहेतुः । वृद्धिकरी पुण्यानुबन्धनिबन्धनपुण्यप्रचयोपचयहेतुः । 5 कल्याणकरी अनेन पुण्योदयः सूचितः । सुमङ्गलकरी चेत्यनेन कल्याणेभ्यः स्वर्गसुमानुषत्वविभूतिरूपेभ्योऽनन्तरं बोधिहेतुत्वात् पुण्योदयस्य पुण्यानुबन्धित्वमाशंसितम् । भवतु कथकस्य परिषदस्तथा च निर्वाणफलदायिनीति || ५४१|| अथ गाथामानमाह 20 कथक-श्रोतॄणामाशिषमाह [ कर्णिकासमन्विता उपदेशमाला । गाथा-५३९-५४४ ] 25 जावय लवणसमुद्दो, जाव य नक्खत्तमंडिओ मेरू । ताव य रइया माला, जयम्मि थिरथावरा होउ ॥५४३ ॥ यावच्च लवणसमुद्रो यावच्च नक्षत्रमण्डितो मेरुः तावद्विरचिता माला 'भामा सत्यभामे 'ति 15 न्यायादुपदेशमाला जगति सम्यग्दृष्टिपञ्चेन्द्रियप्राणिर्गणरूपे स्थिरा पृथिवी, तद्वत् स्थावरा शाश्वती स्थिरस्थावरा भवतु आस्तामित्याशीर्वादः ॥५४३॥ अक्खरमत्ताहीणं, जं चिय पढियं अयाणमाणेणं । तं खमह मज्झ सव्वं, जिणवयणविणिग्गया वाणी ॥५४४॥ यत्किञ्चन्मया जिनवचनवाण्याः अक्षरमात्रया हीनं तत्सर्वं क्षम्यतां इति भद्रमस्तु ॥ ५४४॥ [प्रशस्तिः ॥ ] इत्थ समप्पइ इणमो, मालाउवएसपगरणं पगयं । गाहाणं सव्वग्गं, पंचसया चेव चालीसा ॥५४२॥ सुगमा । नवरं आर्षत्वात् मालाशब्दस्य पूर्वभावः ॥५४२ || अथ ग्रन्थस्याशिषमाह । घनकमठभृताम्भोराशिसंवासिसर्पा-धिपतिकलितमूर्तिर्नीलनालीनकान्तिः सितरुचिरविराजल्लोचनः केवल श्रीपरिचयचतुरात्मा श्रीजिनो वः श्रियेऽस्तु ॥१॥ [मालिनीवृत्तम् ] श्रीवर्द्धमानः शमिनां मनांसि जिनो धिनोतु त्रिपदी यदीया । व्याप्नोति विश्वं बलिघातिकर्म-जयोदिता विश्वमनश्वरश्रीः || २ || [ वसन्ततिलकावृत्तम् ] श्रीवीरशासनमहामहिमागरिष्ठः श्रीभद्रबाहुविहिताचरणप्रतिष्ठः । काले कलावपि विलुप्तघनाघसङ्घः श्रीमानयं विजयते यतिमूलसङ्घः ॥३॥ श्रीनागेन्द्रकुले मुनीन्द्रसवितुः श्रीमन्महेन्द्रप्रभोः, पट्टे पारगतागमोपनिषदां पारङ्गमग्रामणीः । देवः संयमदैवतं निरवधित्रैविद्यवागीश्वरः; सञ्जज्ञे कलिकल्मषैरकलुषः श्रीशान्तिसूरिर्गुरुः ||४|| [शा०वि०] शक्तिः कापि न कापिलस्य न नये नैयायिको नायकश्चार्वाकः परिपाकमुज्झति मतेर्बोद्धश्च नौद्धत्यभाक् । 30 स्याद्वैशेषिकशेमुषी च विमुखी वादाय वेदान्तिके; दान्तिः केवलमस्य वक्तुरयते सीमां न मीमांसकः ||५|| १. गणधररूपे - A। २. K प्रतौ ।

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564