Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 513
________________ ४७० [कर्णिकासमन्विता उपदेशमाला । गाथा-५१०-५१३] सुबहुं पासत्थजणं, नाऊणं जो न होइ मज्झत्थो। न य साहेइ सकज्जं, कागं च करेड़ अप्पाणं ॥५१०॥ सुबहुमनेकविधं पार्श्वस्थजनं शिथिलस्वयूथ्यवर्ग ज्ञात्वा यो न भवति मध्यस्थो मौनेनोपेक्षाशीलः । स न च नैव साधयति स्वकार्यं रागद्वेषोपपत्तेर्मोक्षान्तरायस्य सुलभत्वात् । न केवलमेतत् काकं च 5 करोत्यात्मानं तैः प्रत्युत सर्वैः सम्भूय स्वस्य गुणित्वचिख्यापयिषया हंसकल्पतां सङ्कल्प्य स काककल्पः क्रियते इत्यर्थः । साधूनां तावदिदमुपदिष्टम् । श्रावकैस्तु तेषामपि भक्तिरेव कर्तव्या । अन्यथावृत्त्या तु नैवात्मा दुर्विवेकितां लम्भनीय इति । यतः"बोधिः कषायदग्धानां फलति श्रेणिकादिवत् । दुविवेकविदग्धानां दुर्लभस्तु जमालिवत् ॥१॥ सन्तो विवेकिनः श्लाघ्या, वरं येऽप्यविवेकिनः ।धार्मिकव्यंसकानां तु, का गतिर्दुर्विवेकिनाम्" ॥२॥[ ] इति ॥५१०॥ 10 तदिदं सुस्थितानामुपदिश्य दुःस्थितानां यत्कृत्यं तत्काक्वा व्यनक्ति परिचिंतिऊण निऊणं, जइ नियमभरो न तीरए वोढुं । परचित्तरंजणेणं, न वेसमेत्तेण साहारो ॥५११॥ __परिचिन्त्य पर्यालोच्य निपुणं सूक्ष्मबुद्ध्या यदि नियमभरो मूलोत्तरगुणभरो न तीर्यते न शक्यते वोढुं जीवितान्तं यावन्नेतुं त्वयेत्यर्थः । ततः परचित्तरञ्जनेन परेषामयमपि प्रव्रजित इति बुद्धिजनकेन न वेषमात्रेण 15 रजोहरणादिधरणादिना साधारस्त्राणमिति । इदमिह हृदयं-संयमशून्यस्य बहिर्वेषो जनं प्रति मिथ्यात्वोत्पत्तिहेतुतया अनन्तसंसारकारणत्वात् तत्त्यागः श्रेयानिति ॥५११॥ चारित्रनाशे तस्य ज्ञानदर्शनाभ्यां सगुणत्वं न वेति संशये निश्चय-व्यवहारनयाभ्यां तद्भावाभावौ दर्शयति निच्छयनयस्य चरणस्सुवघाए नाणदंसणवहो वि । ववहारस्स उ चरणे हयंमि भयणा उ सेसाणं ॥५१२॥ निश्चयनयस्य अन्तस्तत्त्वैकमात्रप्रधानस्य सम्मतमिदं यदुत-चरणस्योपघाते ज्ञानदर्शनवधोऽपि जात एव, तयोस्तत्साधनतयैव तात्त्विकस्वरूपावस्थितेस्तदभावे त्वर्थक्रियाया अभावात्, परमार्थतोऽसत्त्वापत्तेः । व्यवहारस्य तु बहिस्तत्त्वैकप्रधानस्येदं सम्मतं यदुत-चरणे हते सति भजना विकल्पना शेषयोनिदर्शनयोः, कार्यरहितस्याऽपि कारणस्य कोष्ठागारस्थगितबीजस्येवाङ्करशून्यस्य वह्नरिव च निर्दूमस्याऽपि दर्शनादिति । एतेन 25 द्वावेव जिनवरैर्मार्गावुक्ताविति प्रतिष्ठितम् ॥५१२॥ अथ तयोरेव तृतीयमपि शब्दसूचितं संविग्नपाक्षिकं मार्ग भूयसा स्वकार्यसाधकं दर्शयन्नाह सुज्झइ जई सुचरणो, सुज्झइ सुस्सावगो वि गुणकलिओ। ओसन्नचरणकरणो, सुज्झइ संविग्गपक्खरुई ॥५१३॥ शुद्ध्यते नि:शेषकर्ममलप्रक्षालनेन नैर्मल्यमाप्नोति यतिः साधुः सुचरणो निरतिचारचारित्रः । शुद्धयति 30 सुश्रावकोऽपि गुणकलितः सम्यग्दर्शनाणुव्रतादियुक्तः । अवसन्नचरणोऽपि स्वयं शिथिलोऽपि । 20 १. स्वद्यथ्य - L, C स्वयूथ - AI

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564