________________
४७०
[कर्णिकासमन्विता उपदेशमाला । गाथा-५१०-५१३] सुबहुं पासत्थजणं, नाऊणं जो न होइ मज्झत्थो।
न य साहेइ सकज्जं, कागं च करेड़ अप्पाणं ॥५१०॥ सुबहुमनेकविधं पार्श्वस्थजनं शिथिलस्वयूथ्यवर्ग ज्ञात्वा यो न भवति मध्यस्थो मौनेनोपेक्षाशीलः । स न च नैव साधयति स्वकार्यं रागद्वेषोपपत्तेर्मोक्षान्तरायस्य सुलभत्वात् । न केवलमेतत् काकं च 5 करोत्यात्मानं तैः प्रत्युत सर्वैः सम्भूय स्वस्य गुणित्वचिख्यापयिषया हंसकल्पतां सङ्कल्प्य स काककल्पः क्रियते इत्यर्थः । साधूनां तावदिदमुपदिष्टम् । श्रावकैस्तु तेषामपि भक्तिरेव कर्तव्या । अन्यथावृत्त्या तु नैवात्मा दुर्विवेकितां लम्भनीय इति । यतः"बोधिः कषायदग्धानां फलति श्रेणिकादिवत् । दुविवेकविदग्धानां दुर्लभस्तु जमालिवत् ॥१॥
सन्तो विवेकिनः श्लाघ्या, वरं येऽप्यविवेकिनः ।धार्मिकव्यंसकानां तु, का गतिर्दुर्विवेकिनाम्" ॥२॥[ ] इति ॥५१०॥ 10 तदिदं सुस्थितानामुपदिश्य दुःस्थितानां यत्कृत्यं तत्काक्वा व्यनक्ति
परिचिंतिऊण निऊणं, जइ नियमभरो न तीरए वोढुं ।
परचित्तरंजणेणं, न वेसमेत्तेण साहारो ॥५११॥ __परिचिन्त्य पर्यालोच्य निपुणं सूक्ष्मबुद्ध्या यदि नियमभरो मूलोत्तरगुणभरो न तीर्यते न शक्यते वोढुं जीवितान्तं यावन्नेतुं त्वयेत्यर्थः । ततः परचित्तरञ्जनेन परेषामयमपि प्रव्रजित इति बुद्धिजनकेन न वेषमात्रेण 15 रजोहरणादिधरणादिना साधारस्त्राणमिति । इदमिह हृदयं-संयमशून्यस्य बहिर्वेषो जनं प्रति मिथ्यात्वोत्पत्तिहेतुतया अनन्तसंसारकारणत्वात् तत्त्यागः श्रेयानिति ॥५११॥
चारित्रनाशे तस्य ज्ञानदर्शनाभ्यां सगुणत्वं न वेति संशये निश्चय-व्यवहारनयाभ्यां तद्भावाभावौ दर्शयति
निच्छयनयस्य चरणस्सुवघाए नाणदंसणवहो वि ।
ववहारस्स उ चरणे हयंमि भयणा उ सेसाणं ॥५१२॥ निश्चयनयस्य अन्तस्तत्त्वैकमात्रप्रधानस्य सम्मतमिदं यदुत-चरणस्योपघाते ज्ञानदर्शनवधोऽपि जात एव, तयोस्तत्साधनतयैव तात्त्विकस्वरूपावस्थितेस्तदभावे त्वर्थक्रियाया अभावात्, परमार्थतोऽसत्त्वापत्तेः । व्यवहारस्य तु बहिस्तत्त्वैकप्रधानस्येदं सम्मतं यदुत-चरणे हते सति भजना विकल्पना शेषयोनिदर्शनयोः,
कार्यरहितस्याऽपि कारणस्य कोष्ठागारस्थगितबीजस्येवाङ्करशून्यस्य वह्नरिव च निर्दूमस्याऽपि दर्शनादिति । एतेन 25 द्वावेव जिनवरैर्मार्गावुक्ताविति प्रतिष्ठितम् ॥५१२॥
अथ तयोरेव तृतीयमपि शब्दसूचितं संविग्नपाक्षिकं मार्ग भूयसा स्वकार्यसाधकं दर्शयन्नाह
सुज्झइ जई सुचरणो, सुज्झइ सुस्सावगो वि गुणकलिओ।
ओसन्नचरणकरणो, सुज्झइ संविग्गपक्खरुई ॥५१३॥ शुद्ध्यते नि:शेषकर्ममलप्रक्षालनेन नैर्मल्यमाप्नोति यतिः साधुः सुचरणो निरतिचारचारित्रः । शुद्धयति 30 सुश्रावकोऽपि गुणकलितः सम्यग्दर्शनाणुव्रतादियुक्तः । अवसन्नचरणोऽपि स्वयं शिथिलोऽपि ।
20
१. स्वद्यथ्य - L, C स्वयूथ - AI