________________
४६९
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-५०५-५०९] भग्नमिति । सर्वं च रत्नत्रयमपि भग्नमेवेत्यर्थः । आज्ञां चातिक्रान्त उल्लचितवान् कस्यादेशात् करोति शेषम् ? तद्भङ्गेऽन्यस्यानुष्ठानस्य विडम्बनारूपत्वादिति भावः ॥५०५॥ किञ्च
संसारो य अणंतो, भट्ठचरित्तस्स लिंगजीविस्स ।
पंचमहव्वयतुंगो, पागारो भिल्लिओ जेण ॥५०६॥ संसारश्च अनन्तो भ्रष्टचारित्रस्य विलुप्तचरणस्य । अत एव लिङ्गेन व्यवसायेनैव जीवनशीलिनो 5 लिङ्गजीविनः आन्तरं चरणपरिणाममुपदर्श्य तल्लिङ्गकार्यमाह-पञ्चमहाव्रततुङ्गः पञ्चभिर्महाव्रतैः प्राणातिपातविरमणादिभिस्तुङ्गोऽनाकलनीयः प्राकारो जीवनगररक्षाक्षमः संवररूपो भिल्लिओ त्ति विलुप्तो येन अभाग्यभाजेति ॥५०६॥ अथास्य साहसिकत्वमपि लक्षयति
न करेमि त्ति भणित्ता, तं चेव निसेवए पुणो पावं ।
पच्चक्खमुसावाई, मायानियडीपसंगो य ॥५०७॥ न करोमीति भणित्वा तें चे( चै)व स्वयं निषिद्ध निषेवते समाचरति पुनः पापं यः स प्रत्यक्षमृषावादी साक्षादलीकवावदूकः पश्यतोहर इवाचिकित्स्यः । तस्य माया आन्तरं शाठ्यं निकृतिर्बाह्यं प्रसङ्गोऽपरापरदोषसन्निपातप्राप्तिरूपश्च भवतीति शेष इति गाथार्थः ॥५०७॥ स चेतरलोकादप्यधमतम इत्याह
लोए वि जो ससूगो, अलियं सहसा न भासए किंचि ।
अह दिक्खिओ वि अलियं, भासइ तो किं च दिक्खाए ॥५०८॥ लोकेऽपि यः सशूको मनागपि पापभीरुर्यत्तदोनित्यसम्बन्धात् सोऽपि अलीकं सहसा राभस्येन न भाषते किञ्चित् । स हि लोकस्य व्यवहतिमात्रेण साधुत्वभीरुतयाऽप्येवंविधः । अथ पुनर्दीक्षितोऽपि प्रव्रज्यासाधुरपि अलीकं भाषते ततः किमत्र दीक्षया ? न किञ्चिदिति ॥५०८॥ यस्तु तपसा साध्यते, सर्वं तपो हि दुरतिक्रममित्यादिश्रवणात् संयममनपेक्ष्य तप एवाद्रियते तं प्रत्याहमहव्वयअणुव्वयाई, छड्डेउं जो तवं चरइ अन्नं ।
20 सो अन्नाणी मूढो, नावाबुद्दो मुणेयव्वो ॥५०९॥ महाव्रताणुव्रतानि त्यक्त्वा यस्तपश्चरति । अन्यदनशनादि तीर्थान्तरीयं वा । सोऽज्ञानी मूढो महामोहोपहतत्वान्नौबोद्रो मन्तव्यः । स हि जलधौ नौस्थितस्याल्पकारणेन द्रोणीमूलकाष्ठसंयोजकं कीलिकादिकं गृह्णतः सदृशो मूर्खतया द्रष्टव्यः । संयमतरीनाशे तपःकीलिकया सहितस्याऽपि तस्य भवाब्धौ मज्जनात् । तस्मात् ज्ञानसंयमगभिते तपसि यत्नो विधेय इति ॥ यदुक्तम्
"नाणं पयासयं सोहओ तवो संजमो अ गुत्तिकरो।
तिण्हं पि समाओगे मुक्खो जिणसासणे भणिओ" ॥१॥[ध.स./११७५] ५०९॥ ___ ज्ञान-तपः-संयमवता च दुःषमायां सङ्क्लिष्टकाले भूरीन् तद्विकलानवेक्ष्य नोपदेशद्वारतोऽपि तद्दोषोद्घोषणया मत्सरो विधेयो माध्यस्थ्यमालम्बनीयमितरथा स्वार्थहानिरेव स्यादित्युपदिशति
15
25
१. जीवननगर - A| २. तथैव - K, D, B, KH, H| ३. प्यंधनतम - A, B प्यंधतम - HI