SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ४६८ [कर्णिकासमन्विता उपदेशमाला । गाथा-५००-५०५] भग्नव्रतपरिणामस्य विधेयमुपदिशति जइ न तरसि धारेउं, मूलगुणभरं सउत्तरगुणं तु । मुत्तूण तो तिभूमी सुसावगत्तं वरतरागं ॥५०१॥ यदि न तरसि न शक्नोषि धारयितुं स्वात्मस्थितं मूलगुणभरम् अहिंसादिव्रतव्रातं सोत्तरगुणं 5 तुरवधारणे तेन पिण्डविशुद्ध्याद्युत्तरगुणसहितमेव, मुक्त्वा ततस्तिसृणां भूमीनां समाहारस्त्रिभूमि, तत् । सुश्रावकत्वं सम्पूर्णगृहस्थधर्मपालनं वरतरमतिप्रधानमिति । भूमीत्रयं च जन्म-संवर्द्धन-दीक्षासम्बन्ध्येव ज्ञातव्यमिति ॥५०१॥ [ग्रन्थाग्रम्-३५००,आदितो ग्रन्था०-११८५९ ॥] इदमेव दृढयति अरहंतचेइयाणं, सुसाहु पूयारओ दढायारो । सुस्सावगो वरतरं, न साहुवेसेण चुअधम्मो ॥५०२॥ अर्हच्चैत्यानां भगवद्बिम्बानां विभक्तिलोपात् सुसाधूनां च पूजारतो यथासम्भवं स्नानविलेपनकुसुमप्रभृतिभिः चन्दनकर्पूरवस्त्रादिभिश्च तदर्चनोद्युक्तः । दृढो निष्प्रकम्प आचारः सम्यक्त्वाणुव्रतादिपालनात्मको यस्य स दृढाचारः। एवंविधः सुश्रावको वरतरं श्रेयस्तरः । न साधुवेषेण रजोहरणादिना विद्यमानेनापि च्युतधर्मो भ्रष्टाचार: शासनलाघवहेतुत्वादिति ॥५०२॥ अन्यच्च सव्वं ति भाणिऊणं, विरई खलु जस्स सव्विया नत्थि । सो सव्वविरइवाई, चुक्कइ देसं च सव्वं च ॥५०३॥ सर्वमित्युपलक्षणत्वाद्यः 'सर्वं सावधं योगं प्रत्याख्यामि यावज्जीवतया त्रिविधं त्रिविधेने'त्येवं भणित्वा उक्त्वा विरतिनिवृत्तिर्यस्य सर्विका सर्वा नास्त्येव खलुशब्दस्य व्यस्तसम्बन्धस्य अवधारणार्थत्वात् । स सर्वविरतिवादी भ्रश्यति देशं च सर्वं चेति । पञ्चम्यर्थे द्वितीया । तेन सर्वविरतेर्देशविरतेश्च भ्रश्यति प्रतिज्ञाता20 करणादिति ॥५०३।। न केवलं विरत्युभयभ्रष्ट एवाऽयं यावता मिथ्यादृष्टिरपि स्यादित्याह जो जहवायं न कुणइ, मिच्छदिट्ठी तओ हु को अन्नो ? । वड्डेइ य मिच्छत्तं, परस्स संकं जणेमाणो ॥५०४॥ यो यथावादं न करोति यथोक्तं नानुतिष्ठति मिथ्यादृष्टिविपर्यस्तदर्शनस्ततः सकाशात् । हुः 25 सम्भावनायां कोऽन्यः सम्भाव्यते ? स हि मूर्द्धाभिषिक्तो मिथ्यादृष्टिरिति । वर्द्धयति च मिथ्यात्वं परस्य शङ्करं सर्वज्ञागमगोचरं संशयं जनयन् परे हि तं वीक्ष्य 'किमयमेवंविध एव एतेषां धर्मः,' 'अमी हि अन्यथावादिनोऽन्यथाकारिण' इति च विमृश्यन्तीति ॥५०४॥ किञ्च आणाइ च्चिय चरणं, तब्भंगे जाण किं न भग्गं ति ? । आणं च अइक्वंतो, कस्साएसा कुणइ सेसं ? ॥५०५॥ 30 आज्ञयैव भगवदादेशेनैव चरणं चारित्रं स्यात् इति शेषः । तद्भङ्गे आज्ञालोपे जानीहि बुद्ध्यस्व किं न 15 १. यावज्जीवाय - CI
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy