SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ४६७ [कर्णिकासमन्विता उपदेशमाला । गाथा-४९५-५००] निब्बीए दुब्भिक्खे, रन्ना दीवंतराउ अन्नाओ । आणेऊणं बीयं इह दिन्नं कासवजणस्स ॥४९५॥ केहिवि सव्वं खइयं, पइन्नमन्नेहिं सव्वमद्धं च । वुत्तोग्गयं च केई, खित्ते खोटेंति संतट्ठा ॥४९६॥ निर्बीजे दुर्भिक्षे सति यत्र वपनार्थमपि बीजं धान्यं नास्ति । तस्मिन् दुष्काले केनचित् राज्ञा 5 पृथ्वीपतिना द्वीपान्तरादन्यस्मात् कुतोऽप्यानीय बीजमिह प्रस्तुतदेशे, दत्तं कर्षकजनस्य भूरिधान्योत्पत्त्यर्थं वापनाय वितीर्णं कृषीबललोकस्येति, तच्च कैश्चित् सर्वं खादितं, प्रकीर्णमुप्तमन्यैरर्द्धमर्द्धं तु खादितमित्यर्थः । सर्वं चान्यैः प्रकीर्णं निष्पत्तिं च नीतमिति गम्यते । उप्तोद्गतं च प्रकीर्णप्ररूढं केचित् क्षेत्रे खुटुंति कुट्टयन्ति राज्ञश्चौर्येण विमर्घ स्वगृहे नेतुकामा विविच्य पृथक् कुर्वन्ति । स्वान्तार्थाय स्वस्यात्मनोऽन्तो विनाशस्तदर्थाय । ते ह्येवमाज्ञाभङ्गेनाऽन्यायकारिणो राज्ञा अवश्यं विनाश्यन्ते इति ॥ ४९५।। ४९६।। 10 दृष्टान्तमुक्त्वा गाथात्रयेण दाान्तिकमाह राया जिणवरचंदो, निब्बीयं धम्मविरहिओ कालो । खित्ताई कम्मभूमी, कासववग्गो य चत्तारि ॥४९७॥ अस्संजएहिं सव्वं खइयं अद्धं च देसविरएहिं । साहहिं धम्मबीयं, वुत्तं नीयं च निप्फत्तिं ॥४९८॥ जे ते सव्वं लहिलं, पच्छा खुटुंति दुब्बलधिइया । तवसंजमपरितंता, इह ते ओहरियसीलभरा ॥४९९॥ अत्र राजा जिनवरचन्द्रो भगवान् । निर्बीजं धर्मविरहितः कालो दुःषमैव । क्षेत्राणि कर्मभूमयः । कर्षकवर्गश्चत्वारो यथाक्रमम् असंयत-देशविरत-सुसाधु-पार्श्वस्थाख्या इति । तेषां जिनराजेन धर्मबीजं केवलालोकद्वीपादानीय शिवधान्यसिद्धये समपितम् । तच्च तत्रासंयतैर्धर्मबीजं विरत्याख्यं सर्वं खादितं तेषां 20 तद्रहितत्वात् । अर्द्धं च देशविरतैः खादितं तदर्द्धस्यैव तेषु दर्शनात् । साधुभिर्द्धर्मबीजं उप्तम् आत्मक्षेत्रे निहितं नीतं च निष्पत्तिं सम्यक्पालनेन इति । य एते सर्वं लब्ध्वा धर्मबीजं पश्चात् कुट्टयन्ति । स्वक्षेत्रे वर्तमानं विमर्दयन्ति । भगवदनादिष्टाश्चौरकर्षका इव दुर्बलधृतयोऽदृढमनःप्रणिधानाः तपःसंयमयोः परितान्ताः श्रान्ता इह प्रवचने ते अपभृतशीलभराः पार्श्वतस्त्यक्तव्रतवाताः पार्श्वस्था इति यावत् ॥४९७॥४९८॥४९९॥ इत्थं दान्तिकघटनां कृत्वा उपदेशसर्वस्वमाह आणं सव्वजिणाणं, भंजइ दुविहं पहं अइक्कतो । आणं च अइक्कंतो, भमइ जरामरणदुग्गम्मि ॥५००॥ आज्ञां सर्वजिनानां भनक्ति आमर्दयति द्विविधं साधुश्रावकसम्बन्धिनं पन्थानं मार्गम् अतिक्रान्त उल्लङ्घ्य स्थितः । आज्ञां चातिक्रान्तो भ्रमति जरामरणदुर्गे पर्यटति अनन्तसंसारे इति ॥५००॥ 25 १. द्धीया - D, K, KH, B | २. दुर्बलाधियो - B, KH, D, दुर्बलतयो - C, L| ३. प्रतिमाना: AI
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy