SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ४७१ 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-५१३-५१८] अत्राऽप्यपिशब्दः सम्बन्धनीयः, शुद्ध्यति संविग्नपक्षे सुसाधूनामनुष्ठाने रुचिः स्पृहा यस्य स संविग्नपक्षरुचिः । शुद्धिभेददर्शनार्थो मुहुः क्रियाप्रयोगः । साधूनां हि शुद्धिः साक्षात्, पारम्पर्येण परयोर्व्यवहारनयात्तावदित्थमुक्तम् । निश्चयनये तु कदाचिद्व्यत्ययोऽपीति ॥५१३॥ संविग्नपक्षरुचयस्तर्हि ते कथं लक्षणीया इत्याह संविग्गपक्खियाणं, लक्खणमेयं समासओ भणियं । ओसन्नचरणकरणा वि जेण कम्मं विसोहेति ॥५१४॥ संविग्नानां-मोक्षाभिलाषुकसाधूनां पक्षे-वर्गे सुन्दरा मतिर्येषां ते संविग्नपाक्षिकाः तेषां लक्षणं पक्षान्तरव्यावर्त्तको धर्मस्तदेतत्समासतः संक्षेपतो भणितं पूर्वाचार्यैः - अवसन्नचरणकरणा अपि कर्मपारवश्यात् प्रमादिनोऽपि स्वयं येन लक्षणेन सेता कर्म ज्ञानावरणादि विशोधयन्ति सम्यक् क्षालयन्तीति ॥५१४॥ बहुवचनोद्देश एकवचनेऽपि चरितार्थ इति न्यायं दर्शयंस्तल्लक्षणमेवाह सुद्धं सुसाहुधम्म, कहेइ निदइ य निययमायारं । सुतवस्सियाण पुरओ, होइ य सव्वोमरायणिओ ॥५१५॥ शुद्धं सुसाधुधर्मं कथयति निष्कलङ्कयथोक्तानुष्ठायकं यत्याचारं प्रतिपादयति । निन्दति च चशब्दात् नानुमोदते च निजकं स्वकीयमाचारं सुतपस्विनां पुरतः सुसाधूनामग्रतः कदाचिन्मध्यमापन्नो भवति च सर्वाऽवमरात्निकोऽद्यतनदीक्षितावसानेभ्यः सर्वेभ्योऽवमरालिको लघीयानिति ॥५१५॥ तथा 15 वंदइ न य वंदावइ, किइकम्मं कुणइ कारवइ नेय । __ अत्तट्ठा न वि दिक्खे, देइ सुसाहूण बोहेडं ॥५१६॥ वन्दते सुसाधून् न च स्वयं वन्दयति, तद्वन्दनकं न प्रतीच्छतीति भावः । कृतिकर्म विश्रामणाचं करोति तेषां कारयति नैव तान् । आत्मार्थमुपस्थितमपि शिष्यं नापि नैव दीक्षयति । किं तर्हि करोति? ददाति सुसाधुभ्यो बोधयित्वा धर्मदेशनयेति ॥५१६॥ अत्र हेतुमाह 20 ओसन्नो अत्तट्ठा, परमप्पाणं च हणइ दिक्खंतो । तं खिवइ दुग्गईए, अहिययरं बुड्डुइ सयं च ॥५१७॥ अवसन्न आत्मार्थं परं शिष्यमात्मानं च हन्ति भावजीवितापेक्षोऽत्र घातः दीक्षयन् प्रव्राजयन् ।। कथमित्याह तं शिष्यं क्षिपति दुर्गतौ, अधिकतरं बुडति निमज्जति स्वयं च संसारपारावार इति ॥५१७॥ न केवलं दीक्षयन् वितथं च प्ररूपयन् ब्रुडतीत्याह जह सरणमुवगयाणं, जीवाणं निकिंतई सिरे जो उ । एवं आयरिओ वि हु, उस्सुत्तं पन्नवेंतो उ ॥५१८॥ 25 १. प्रमायिनो - A। २. सना - A, H। ३. ष्ठायि - A, B ष्ठायकथ....KH | ४. निंदयति - D, B, K, H | ५. स्वयं निंदति च निजकं....B.D. K. HT६. वमरात्रिकेभ्यो लघीया....H.CI टि. 1. मध्यमापन्नो - सुसाधनां मध्ये प्राप्त इत्यर्थः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy