SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ४७२ [कर्णिकासमन्विता उपदेशमाला । गाथा-५१८-५२३] यथा शरणमुपगतानाम् अभयार्थमायातानां जीवानां निकृन्तति छिनत्ति शिरांसि शीर्षाणि यस्तु यथाऽसावात्मानं दुर्गतौ क्षिपति । एवमनेनैव न्यायेन आचार्योऽपि आस्तामन्यः शास्ताऽपि, हुर्निश्चयेन उत्सूत्रमपसिद्धान्तं प्रज्ञापयंस्तु तुशब्दादाचरंश्च, दुर्गतावात्मानं क्षिपतीति ॥५१८॥ निगमयन्नाह सावज्जजोगपरिवज्जणाए, सव्वोत्तमो जईधम्मो । बीओ सावगधम्मो, तइओ संविग्गपक्खपहो ॥५१९॥ __ तस्मात् स्थितमेतत्-सावद्ययोगपरिवर्जनया सपापचित्तादिव्यापारपरिहाररूपतया सर्वोत्तमो यतिधर्मः साध्वाचारो मोक्षमार्ग इति शेषः । द्वितीयः श्रावकधर्मः । तृतीयः संविग्नपक्षपथस्तावपि मोक्षमार्ग इति ॥५१९॥ शेषाणां तर्हि का वार्तेत्याह __ सेसा मिच्छदिट्ठी, गिहिलिंगकुलिंगदव्वलिंगेहि। जह तिन्नि उ मुक्खपहा, संसारपहा तहा तिण्णि ॥५२०॥ शेषा उक्तेभ्यः परे गृहलिङ्ग-कुलिङ्ग-द्रव्यलिङ्गैरुपलक्षिता ये वर्तन्ते तेषां किमित्याह-यथा त्रय एव सुसाधु-श्रावक-संविग्नपाक्षिकलक्षणा मोक्षपथाः शिवमार्गाः । संसारपथा भवमार्गा अपि तथा गृहस्थचरक-पार्श्वस्थादिरूपास्त्रय एवेति ॥५२०॥ इत्थं पूज्यलिङ्गधारिणामपि पार्श्वस्थादीनां गृहस्थचरकादिसाधारण्यं तु भवानुयायित्वादेवेत्याह संसारसागरमिणं, परिब्भमंतेहिं सव्वजीवहिं। गहियाणि य मुक्काणि य, अणंतसो दव्वलिंगाइं ॥५२१॥ संसारसागरं भवोदधिम् इमम् अनुभवसिद्धं परिभ्रमद्भिः पर्यटद्भिः सर्वजीवैरखिलप्राणिभिः गृहीतानि च मुक्तानि च अनन्तशः अनन्तवारा द्रव्यलिङ्गानि रजोहरणादिरूपाणि । अनादित्वात्कालस्य । सर्वभावैः संयोगधर्मकत्वात् प्राणिनामनन्तशस्तत्सम्बन्धो न विरुद्ध इति भावः । इदमत्राऽऽकूतं-सम्यग्ज्ञानादिविकलेन न 20 किञ्चिल्लिङमात्रेण त्राणमिति ॥५२१॥ द्रव्यलिङ्गत्याजनाय चायमागमज्ञैरनेकधा प्रज्ञाप्यमानोऽपि यो लिङ्गत्यागं नाद्रियते तं प्रत्याह अच्चणुरत्तो जो पुण, न मुयइ बहुसो वि पन्नविज्जंतो । संविग्गपक्खियत्तं, करेज्ज लब्भिहिसि तेण पहं ॥५२२॥ अत्यनुरक्तो गाढप्रतिबद्धो यः पुनर्द्रव्यलिङ्गं न मुञ्चति । बहुशोऽनेकवारा अपि प्रज्ञाप्यमानो गीतार्थैः 25 गुणदोषविवेचनया अनुशास्यमानः, तं प्रति आचार्यः स्वयमेवोपदिशति-तर्हि धर्मशील ! संविग्नपाक्षिकत्वं कुर्या विदध्यास्तद्वीजाधानात् त्वं लप्स्यसे प्राप्स्यसि तेन संविग्नपाक्षिकत्वेनाऽनुष्ठितेन पथं मोक्षमार्गमिति ॥५२२।। संविग्नेभ्यस्तेन किं कृत्यमित्याह कंताररोहमद्धाण-ओमगेलन्नमाइकज्जेसु। सव्वायरेण जयणाए, कुणइ जं साहु करणिज्जं ॥५२३॥ 15 १. मपिसि... A, B, L, D, K, मुपसि... . । २. चिंतादि - B, H, चित्ता - AI
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy