Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४६८
[कर्णिकासमन्विता उपदेशमाला । गाथा-५००-५०५] भग्नव्रतपरिणामस्य विधेयमुपदिशति
जइ न तरसि धारेउं, मूलगुणभरं सउत्तरगुणं तु ।
मुत्तूण तो तिभूमी सुसावगत्तं वरतरागं ॥५०१॥
यदि न तरसि न शक्नोषि धारयितुं स्वात्मस्थितं मूलगुणभरम् अहिंसादिव्रतव्रातं सोत्तरगुणं 5 तुरवधारणे तेन पिण्डविशुद्ध्याद्युत्तरगुणसहितमेव, मुक्त्वा ततस्तिसृणां भूमीनां समाहारस्त्रिभूमि, तत् ।
सुश्रावकत्वं सम्पूर्णगृहस्थधर्मपालनं वरतरमतिप्रधानमिति । भूमीत्रयं च जन्म-संवर्द्धन-दीक्षासम्बन्ध्येव ज्ञातव्यमिति ॥५०१॥ [ग्रन्थाग्रम्-३५००,आदितो ग्रन्था०-११८५९ ॥] इदमेव दृढयति
अरहंतचेइयाणं, सुसाहु पूयारओ दढायारो ।
सुस्सावगो वरतरं, न साहुवेसेण चुअधम्मो ॥५०२॥ अर्हच्चैत्यानां भगवद्बिम्बानां विभक्तिलोपात् सुसाधूनां च पूजारतो यथासम्भवं स्नानविलेपनकुसुमप्रभृतिभिः चन्दनकर्पूरवस्त्रादिभिश्च तदर्चनोद्युक्तः । दृढो निष्प्रकम्प आचारः सम्यक्त्वाणुव्रतादिपालनात्मको यस्य स दृढाचारः। एवंविधः सुश्रावको वरतरं श्रेयस्तरः । न साधुवेषेण रजोहरणादिना विद्यमानेनापि च्युतधर्मो भ्रष्टाचार: शासनलाघवहेतुत्वादिति ॥५०२॥ अन्यच्च
सव्वं ति भाणिऊणं, विरई खलु जस्स सव्विया नत्थि ।
सो सव्वविरइवाई, चुक्कइ देसं च सव्वं च ॥५०३॥ सर्वमित्युपलक्षणत्वाद्यः 'सर्वं सावधं योगं प्रत्याख्यामि यावज्जीवतया त्रिविधं त्रिविधेने'त्येवं भणित्वा उक्त्वा विरतिनिवृत्तिर्यस्य सर्विका सर्वा नास्त्येव खलुशब्दस्य व्यस्तसम्बन्धस्य अवधारणार्थत्वात् । स
सर्वविरतिवादी भ्रश्यति देशं च सर्वं चेति । पञ्चम्यर्थे द्वितीया । तेन सर्वविरतेर्देशविरतेश्च भ्रश्यति प्रतिज्ञाता20 करणादिति ॥५०३।। न केवलं विरत्युभयभ्रष्ट एवाऽयं यावता मिथ्यादृष्टिरपि स्यादित्याह
जो जहवायं न कुणइ, मिच्छदिट्ठी तओ हु को अन्नो ? ।
वड्डेइ य मिच्छत्तं, परस्स संकं जणेमाणो ॥५०४॥
यो यथावादं न करोति यथोक्तं नानुतिष्ठति मिथ्यादृष्टिविपर्यस्तदर्शनस्ततः सकाशात् । हुः 25 सम्भावनायां कोऽन्यः सम्भाव्यते ? स हि मूर्द्धाभिषिक्तो मिथ्यादृष्टिरिति । वर्द्धयति च मिथ्यात्वं परस्य
शङ्करं सर्वज्ञागमगोचरं संशयं जनयन् परे हि तं वीक्ष्य 'किमयमेवंविध एव एतेषां धर्मः,' 'अमी हि अन्यथावादिनोऽन्यथाकारिण' इति च विमृश्यन्तीति ॥५०४॥ किञ्च
आणाइ च्चिय चरणं, तब्भंगे जाण किं न भग्गं ति ? ।
आणं च अइक्वंतो, कस्साएसा कुणइ सेसं ? ॥५०५॥ 30 आज्ञयैव भगवदादेशेनैव चरणं चारित्रं स्यात् इति शेषः । तद्भङ्गे आज्ञालोपे जानीहि बुद्ध्यस्व किं न
15
१. यावज्जीवाय - CI

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564