Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
5
10
15
[ कणिकासमन्विता उपदेशमाला । गाथा- ४५९] जीवोऽप्येवमयं नित्यो जीवत्वस्याऽविपर्ययात् । पर्यायाणां परावर्तैरनित्यः प्रतिभासते ॥२७॥ अश्रद्दधानो मिथ्याभिनिवेशात्तीर्थकृद्वचः । अपक्रम्य ततोऽन्यत्र व्यहरत्कर्मणो वशात् ॥२८॥ स्वमिवान्यानसद्भूतोद्भावनाभिः स भावयन् । श्रावस्त्यामगमद्भूयस्तस्थौ चैत्ये च कोष्ठके ॥२९॥ पुरि तत्रैव ढङ्काख्यकुलालस्य किलालये । स्वीकृत्योपाश्रयं शुद्धमवात्सीत् प्रियदर्शना ||३०|| कोष्ठके वन्दितुं सूरिं सा गत्वा तां प्ररूपणाम् । श्रुत्वाऽमन्यत तस्यैव मोहेन प्रियदर्शना ||३१|| प्रत्यायाता पुनः शय्यातरप्रत्तमुपाश्रयम् । स्वयं प्ररूपयामास व्रतिनीनां पुरस्तथा ॥३२॥ उपासीनः कुलालोऽपि श्रुत्वा शासनतत्त्ववित् । एकान्तभक्तः श्रीवीरपादानामित्यचिन्तयत् ॥३३॥ अहो मोहनटस्याऽस्य नाटकेषु प्रगल्भता । यतो विप्रतिपन्नेयमपि सेति न लक्ष्यते ॥३४॥
1
वाक्यं जमालिनस्तथ्यं मिथ्या केवलिनः प्रभोः । रसनेत्थं ब्रुवाणानां कणशः किं न शीर्यते ॥३५॥ स्वाध्यायपौरुषीं तस्यां कुर्वाणायामथान्यदा । स्वयमुद्वर्त्तयामास भाण्डान्यापाकशीर्षतः ||३६|| लाघवेन तथा चाग्नेरुच्चिक्षेप कणांस्तथा । तस्याः सङ्घाटिका दाहाद् द्वित्रिच्छिद्रा यथाऽजनि ॥३७॥ तं कुलालमथोवाच श्रावकं प्रियदर्शना । धर्मशील ! कुतो दग्धा सङ्घाटिरखिलाऽपि ॥३८॥ ऊचे ढङ्कोऽथ निःशङ्कोऽपसिद्धान्तः किमुच्यते । दह्यमानं हि वो दग्धं नैवाभ्युपगतं मते ||३९|| क्रियमाणं कृतं ब्रूतामङ्गीकृतजिनागमः । दग्धा सङ्घाटिकेत्येवं वाक्यं वैस्तु न वस्तुसत् ॥४०॥ संबुद्धेति गिरा तस्य प्रोवाच प्रियदर्शना । त्वामेवोपासकं मन्ये सम्यञ्चमनुशासकम् ॥४१॥ ममाऽस्तु दुष्कृतं मिथ्या मिथ्यात्वाऽवटतस्त्वया । युक्त्या पवित्रया ह्येवमुद्धृताऽस्मि वैरत्रया ॥४२॥ पटाञ्चलाप्पितेनाऽपि त्वया दहनकर्मणा । अहो मोहमयो ग्रन्थिर्मम मूलादभिद्यत ॥४३॥ सा चैत्य कोष्ठकं चैत्यमथोवाच जमालिनम् । त्यज मोहं महाभाग ! कुरु भागवतं वचः ॥४४॥ पतेदहर्प्पतेर्बिम्बं द्युपतेः कम्पते गिरिः । गिरो जगद्गुरोरेताः परं विपरियन्ति न ॥ ४५ ॥
25
४५६
20 क्रियमाणं कृतं मूढ ! कथं न मनुषे मुँधा । स्वमेवानुभवं भक्त्या पृच्छात्र छात्रवद् गुरुम् ॥४६॥ आद्यया क्रियया किञ्चिन्न कृतं चेत्तथान्त्यया । क्रियात्वान्न कृतं तर्हि कृतमप्यत्र नो कृतम् ॥४७॥ एवमारब्धमात्रस्य कृतत्वमुपपद्यते । असद्ग्रहं ततस्त्यक्त्वा सतां स्वीकुरु पद्धतिम् ॥४८॥ बहुशो बोधितोऽप्येवं प्रत्यपद्यत नैष तत् । सा चाऽन्यसाधुसाध्वीभिः सार्द्धं श्रीवीरमभ्यगात् ॥४९॥ पुष्कलं कालमेकाकी निह्नवः प्रथमोऽथ सः । जमाली निरतिचारचारित्रस्तपसाऽनयत् ॥५०॥ निह्नुतेरप्रतिक्रान्तः प्रान्ते पक्षमुपोषितः । षष्ठे त्रयोदशाब्ध्यायुस्त्रिदशस्त्रिदिवेऽभवत् ॥५१॥ प्रत्यनीकतया धर्माचार्यादीनां तु तत्र सः । किल्बिषी किल्बिषेष्वेव देवत्वमुपलब्धवान् ॥५२॥
१. वान्यासमुद्भू... P । २. कीर्यते - P। ३. म्यं तमनु... P । ४. सुधा - C । ५. त्वमपि B, C, A, K, D, KH, L, H टि. 1. दत्तं इत्यर्थः । 2. वः युष्माकं तु इति वाच्यम् । 3. युक्तिरेव वरत्रा-रज्जुः, तया । 4. च एत्य - आगत्य । 5. पृच्छ अत्र - 'प्रच्छ्' धातुः, पञ्चमी द्वि० पु० एकवचनरूपः ।

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564