Book Title: Updeshmala
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 501
________________ ४५८ [कर्णिकासमन्विता उपदेशमाला । गाथा-४६३-४६६] जैनर्षीणाम् अखण्डं सामायिकमेव व्रतेष्वपि तत्त्वमिति अहिंसाव्रतं मुखेकृत्वा उपदिशति सव्वो न हिंसियव्वो, जह महिपालो तहा उदयपालो । न य अभयदाणवइणा, जणोवमाणेण होअव्वं ॥४६३॥ सर्वो जन्तुर्न हिंसितव्यो यथा महीपालो राजा तथा उदकपालो रङ्क उभावप्यरक्तद्विष्टेन समावेव 5 द्रष्टव्यावित्यर्थः । न च नैव अभयदानपतिना तदायकत्वात्तत्स्वामिना । अभयदानवतिना अहिंसकत्वेन अभयं मया दातव्यमिति दीक्षाभ्युपगमवता । जनोपमानेन अन्यलोकतुल्येन भवितव्यमिति ॥४६३।। तदेवान्यजनविलसितमाह पाविज्जइ इह वसणं, जणेण तं छगलओ असत्तो त्ति । न य कोइ सोणियबलिं, करेइ वग्घेण देवाणं ॥४६४॥ 10 प्राप्यते नीयते इह जगति व्यसनं हिंसनरूपं जनेन लोकेन तत् तथाविधविपाकं छगलकः पशुर शक्तोऽसमर्थः प्रतिप्रहारादिकं कर्तुमित्यनेन हेतुना । अत्र व्यतिरेकदृष्टान्तद्वारेण युक्तिमाह-न च नैव कोपि शोणितबलिं करोति व्याघ्रण करणभूतेन देवानां क्षेत्रपाल-कालिकाप्रभृतीनां तस्याप्रधृष्यत्वेनाऽनर्थहेतुत्वात् । एवं जनोपमानेन न भवितव्यमिति गाथाद्वयार्थ इति ॥४६४॥ ___अत एव इहलोकनिरपेक्षतया विवेकिभिः स्वायुषोऽनित्यत्वमेव भावनीयमित्याह वच्चइ खणेण जीवो, पित्तानिलधाउसिभखोभेहिं ।। उज्जमह मा विसीयह, तरतमजोगो इमो दुलहो ॥४६५॥ व्रजति निर्याति क्षणेन स्वल्पकालेन जीवः पित्तानिलयोर्धात्वोः श्लेष्मणश्च क्षोभैः प्रकोपैः करणभूतैरायुषश्च्यवते इत्यर्थः । उद्यच्छत मा विषीदत संयमानुष्ठानेन मा श्लथीभवत । यतस्तरतमयोग उत्तरोत्तरधर्मकारणसामग्रीसद्भावः । अयं वक्ष्यमाणो दुर्लभोऽत्यन्तदुरापस्ततस्तत्प्राप्तौ न युक्तः प्रमादः 20 कर्तुमिति ॥४६५॥ तथा चाह पंचिंदियत्तणं माणुसत्तणं, आरिए जणे सुकुलं । साहुसमागम सुणणा, सद्दहणाऽरोग पव्वज्जा ॥४६६॥ पञ्चेन्द्रियत्वं सम्पूर्णं चक्षुरादिमत्त्वम् । मानुषत्वं मनुष्यजन्म आर्ये मगधादौ जने जनपदे सुकुलं 25 धर्मयोग्यमुग्रादिकम् । साधुसमागमः सुगुरूपास्तिः । श्रवणं धर्मशास्त्राकर्णनम् । श्रद्धानं तत्त्वार्थाधिगमः । आरोग्यं रोगाभावः शीलाङ्गोद्वहनसहत्वमित्यर्थः । प्रव्रज्या विवेकात् सर्वसङ्गत्यागेन भागवती दीक्षा इति अयं सर्वोऽपि तरतमयोगो दुर्लभ इति पूर्वगाथया सम्बन्ध इति ॥४६६॥ एवमुपदिष्टेऽपि यः साम्प्रतेक्षितत्वाद् दुर्मतिर्धर्मं न कुर्यात्, स पश्चात् शोचतीत्याह १. अत्र दृष्टांतद्वारेण - C, P, L अत्र व्यतिरेकदृष्टान्तेन - H, KH अत्र व्यतिरेकमाह तेन युक्तिमाह - B, A| २. तस्य प्रधृ...A, H तस्याप्यधृष्य - P। ३. गाथाया - C, A, BI

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564